Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sanote sya-sano || PS_8,3.115 ||


_____START JKv_8,3.115:

sunoteḥ sakārasya mūrdhanyadeśo na bhavati sye sani ca parataḥ /
abhisoṣyati /
parisoṣyati /
abhyasoṣyat /
paryasoṣyat /
sani kim udāharanam ? abhisusūṣati /
na+etad asti prayojanam, tatra stautiṇyor eva ṣaṇyabhyāsāt (*8,3.71) iti niyamāt na bhaviṣyati /
idaṃ tarhi, abhisusūṣate ? etad api na asti, sthādiṣv abhyāsena ca abhyāsasya (*8,3.64) iti niyamāt /
idaṃ tarhi, abhisusūṣateḥ apratyayaḥ abhisusūḥ ity udāharanam iti ? atra hi sanṣabhūto na bhavati ity abhyāsāt prāptir asti /
syasanoḥ iti kim ? suṣāva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL