Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
sanoteh sya-sanoh
Previous
-
Next
Click here to hide the links to concordance
sanote
ḥ
sya
-
sano
ḥ
||
PS
_
8
,
3
.
115
||
_____
START
JKv
_
8
,
3
.
115
:
sunoteḥ
sakārasya
mūrdhanyadeśo
na
bhavati
sye
sani
ca
parataḥ
/
abhisoṣyati
/
parisoṣyati
/
abhyasoṣyat
/
paryasoṣyat
/
sani
kim
udāharanam
?
abhisusūṣati
/
na
+
etad
asti
prayojanam
,
tatra
stautiṇyor
eva
ṣaṇyabhyāsāt
(*
8
,
3
.
71
)
iti
niyamāt
na
bhaviṣyati
/
idaṃ
tarhi
,
abhisusūṣate
?
etad
api
na
asti
,
sthādiṣv
abhyāsena
ca
abhyāsasya
(*
8
,
3
.
64
)
iti
niyamāt
/
idaṃ
tarhi
,
abhisusūṣateḥ
apratyayaḥ
abhisusūḥ
ity
udāharanam
iti
?
atra
hi
sanṣabhūto
na
bhavati
ity
abhyāsāt
prāptir
asti
/
syasanoḥ
iti
kim
?
suṣāva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL