Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ra-ābhyā no a samānapade || PS_8,4.1 ||

_____START JKv_8,4.1:

rephaṣakārābhyām uttarasy nakārasya ṇakārādeśo bhavati, samānapadasthau cen nimittanimittinau bhavataḥ /
āstīrṇam /
viśīrṇam /
avagūrṇam /
ṣakārāt - kuṣṇāti /
puṣṇāti /
muṣṇāti /
ṣagrahaṇam uttarārtham, ṣṭutvena+eva hi siddham etat /
samānapade iti kim ? agnirnayati /
vāyurnayati /
r̥varṇāc ca+iti vaktavyam /
tisr̥ṇām /
catasr̥ṇām /
mātr̥̄ṇām /
pitr̥̄ṇām /
raśrutisāmānyanirdeśāt siddham /
avarnabhaktyā ca vyavadhāne 'pi ṇatvaṃ bhavati iti kṣubhnādiṣu nr̥namanatr̥pnotigrahaṇaṃ jñāpakam /
athavā r̥varṇād api ṇatvaṃ bhavati iti etad eva anena jñāpyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL