Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
ra-sabhyam no nah samanapade
Previous
-
Next
Click here to hide the links to concordance
ra
-
ṣ
ābhyā
ṃ
no
ṇ
a
ḥ
samānapade
||
PS
_
8
,
4
.
1
||
_____
START
JKv
_
8
,
4
.
1
:
rephaṣakārābhyām
uttarasy
nakārasya
ṇakārādeśo
bhavati
,
samānapadasthau
cen
nimittanimittinau
bhavataḥ
/
āstīrṇam
/
viśīrṇam
/
avagūrṇam
/
ṣakārāt
-
kuṣṇāti
/
puṣṇāti
/
muṣṇāti
/
ṣagrahaṇam
uttarārtham
,
ṣṭutvena
+
eva
hi
siddham
etat
/
samānapade
iti
kim
?
agnirnayati
/
vāyurnayati
/
r̥varṇāc
ca
+
iti
vaktavyam
/
tisr̥ṇām
/
catasr̥ṇām
/
mātr̥
̄
ṇām
/
pitr̥
̄
ṇām
/
raśrutisāmānyanirdeśāt
vā
siddham
/
avarnabhaktyā
ca
vyavadhāne
'
pi
ṇatvaṃ
bhavati
iti
kṣubhnādiṣu
nr̥namanatr̥pnotigrahaṇaṃ
jñāpakam
/
athavā
r̥varṇād
api
ṇatvaṃ
bhavati
iti
etad
eva
anena
jñāpyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL