Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

a-ku-pv-ā-num-vyavāye 'pi || PS_8,4.2 ||


_____START JKv_8,4.2:

aṭ ku pu āṅ num ity etair vyavāye 'pi rephaṣākārabhyām uttarasya nakārasya ṇakārādeśo bhavati /
aḍvyavāye tāvat - karaṇam /
haraṇam kiriṇā /
giriṇā /
kuruṇā /
guruṇā /
kavargavyavāye - arkeṇa /
mūrkheṇa /
gargeṇa /
argheṇa /
pavargavyavāye - darpeṇa /
repheṇa /
garbheṇa /
carmaṇā /
varmaṇā /
āṅvyavāye - paryāṇaddham /
nirāṇaddham /
aḍvyavāye iti siddhe āṅgrahaṇaṃ padavyavāye ity asya pratiṣedhasya bādhanārtham /
nuṃvyavāye - br̥ṃhaṇam /
br̥ṃhaṇīyam /
nuṃgrahaṇam anusvāropalakṣaṇārthaṃ draṣṭavyam /
tena tr̥ṃhaṇam, tr̥ṃhaṇīyam ity atra anusvāravyavāye numabhāve 'pi ṇatvaṃ bhavati /
saty api ca numi yatra anusvāro na śrūyate tatra na bhavati, prenvanam, prenvanīyam iti /
vyavāyopalakṣaṇārthatvād aḍādīnām iha vyastaiḥ samastair vyavāye 'pi ṇatvaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL