Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
at-ku-pv-an-num-vyavaye 'pi
Previous
-
Next
Click here to hide the links to concordance
a
ṭ
-
ku
-
pv
-
ā
ṅ
-
num
-
vyavāye
'
pi
||
PS
_
8
,
4
.
2
||
_____
START
JKv
_
8
,
4
.
2
:
aṭ
ku
pu
āṅ
num
ity
etair
vyavāye
'
pi
rephaṣākārabhyām
uttarasya
nakārasya
ṇakārādeśo
bhavati
/
aḍvyavāye
tāvat
-
karaṇam
/
haraṇam
kiriṇā
/
giriṇā
/
kuruṇā
/
guruṇā
/
kavargavyavāye
-
arkeṇa
/
mūrkheṇa
/
gargeṇa
/
argheṇa
/
pavargavyavāye
-
darpeṇa
/
repheṇa
/
garbheṇa
/
carmaṇā
/
varmaṇā
/
āṅvyavāye
-
paryāṇaddham
/
nirāṇaddham
/
aḍvyavāye
iti
siddhe
āṅgrahaṇaṃ
padavyavāye
ity
asya
pratiṣedhasya
bādhanārtham
/
nuṃvyavāye
-
br̥ṃhaṇam
/
br̥ṃhaṇīyam
/
nuṃgrahaṇam
anusvāropalakṣaṇārthaṃ
draṣṭavyam
/
tena
tr̥ṃhaṇam
,
tr̥ṃhaṇīyam
ity
atra
anusvāravyavāye
numabhāve
'
pi
ṇatvaṃ
bhavati
/
saty
api
ca
numi
yatra
anusvāro
na
śrūyate
tatra
na
bhavati
,
prenvanam
,
prenvanīyam
iti
/
vyavāyopalakṣaṇārthatvād
aḍādīnām
iha
vyastaiḥ
samastair
vyavāye
'
pi
ṇatvaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL