Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vr̥ddhir ād-aic || PS_1,1.1 ||


_____START JKv_1,1.1:

vr̥ddhi-śabdaḥ sañjñātvena vidhīyate, pratyekam ād-aicāṃ varṇānāṃ sāmānyena tad-bhāvitānām, atad-bhāvitānāṃ ca /
taparakaraṇam aij-artham tād-api paraḥ taparaḥ iti, khaṭvaiḍakādiṣu trimātra-caturmātra-prasaṅga. nivr̥ttaye /
āśvalāyanaḥ /
aitikāyanaḥ /
aupagavaḥ /
aupamanyavaḥ /
śālīyaḥ /
mālīyaḥ /
vr̥ddhi-pradeśāḥ -- sici vr̥ddhiḥ parasmaipadeṣu (*7,2.1) ity evam ādayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL