Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
purvapadat sañjñayam agah
Previous
-
Next
Click here to hide the links to concordance
pūrvapadāt
sañjñāyām
aga
ḥ
||
PS
_
8
,
4
.
3
||
_____
START
JKv
_
8
,
4
.
3
:
pūrvapadasthān
nimittād
uttarasya
gakāravarjitād
nakārasya
ṇakāra
ādeśo
bhavati
sañjñāyāṃ
viṣaye
/
druṇasaḥ
/
vārghrīṇasaḥ
/
kharaṇasaḥ
/
śūrpaṇakhā
/
sañjñāyām
iti
kim
?
carmanāsikaḥ
/
agaḥ
iti
kim
?
r̥gayanam
/
kecid
etan
niyamārthaṃ
varṇayanti
,
pūrvapadāt
sañjñāyām
eva
ṇatvaṃ
na
anyatra
iti
/
[#
967
]
samāse
'
pi
hi
samānapade
nimittanimittinor
bhāvād
asti
pūrveṇa
prāptiḥ
iti
sa
ca
niyamaḥ
pūrvapadasambadhād
uttarapadasthasya
+
eva
ṇatvaṃ
nivartayati
,
carmanāsikaḥ
iti
,
na
taddhitapūrvapadasthasya
,
khārapāyaṇaḥ
,
mātr̥bhonīṇaḥ
,
karṇapriyaḥ
iti
/
agaḥ
iti
yogavibhāgena
ṇatvapratiṣedhaḥ
,
na
niyamapratiṣedhaḥ
iti
/
apare
tu
pūrvasūtre
samānam
eva
yan
nityaṃ
padaṃ
tat
samānapadam
ity
āśrayanti
,
samānagrahaṇāt
/
teṣām
aprāptam
eva
ṇatvam
anena
nidhīyate
/
samāse
hi
pūrvapadottaravibhāgād
asamānapadatvam
apy
asti
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL