Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pūrvapadāt sañjñāyām aga || PS_8,4.3 ||


_____START JKv_8,4.3:

pūrvapadasthān nimittād uttarasya gakāravarjitād nakārasya ṇakāra ādeśo bhavati sañjñāyāṃ viṣaye /
druṇasaḥ /
vārghrīṇasaḥ /
kharaṇasaḥ /
śūrpaṇakhā /
sañjñāyām iti kim ? carmanāsikaḥ /
agaḥ iti kim ? r̥gayanam /
kecid etan niyamārthaṃ varṇayanti, pūrvapadāt sañjñāyām eva ṇatvaṃ na anyatra iti /

[#967]

samāse 'pi hi samānapade nimittanimittinor bhāvād asti pūrveṇa prāptiḥ iti sa ca niyamaḥ pūrvapadasambadhād uttarapadasthasya+eva ṇatvaṃ nivartayati, carmanāsikaḥ iti, na taddhitapūrvapadasthasya, khārapāyaṇaḥ, mātr̥bhonīṇaḥ, karṇapriyaḥ iti /
agaḥ iti yogavibhāgena ṇatvapratiṣedhaḥ, na niyamapratiṣedhaḥ iti /
apare tu pūrvasūtre samānam eva yan nityaṃ padaṃ tat samānapadam ity āśrayanti, samānagrahaṇāt /
teṣām aprāptam eva ṇatvam anena nidhīyate /
samāse hi pūrvapadottaravibhāgād asamānapadatvam apy asti iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL