Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vibhāauadhivanaspatibhya || PS_8,4.6 ||


_____START JKv_8,4.6:

vanam ity eva /
oṣadhivāci yat pūrvapadaṃ vanaspativāci ca tatsthān nimittād uttarasya vananakārasya ṇakāra ādeśo bhavati vibhāṣā /
oṣadhivācibhyas tāvat - dūrvāvaṇam, dūrvāvanam /
mūrvāvaṇam, mūrvāvanam /
vanspatibhyaḥ - śirīṣavaṇam, śirīṣavanam /
badarīvaṇam, badarīvanam /
dvyakṣaratryakṣarebhya iti vaktavyam /
iha bhūt, devadāruvanam /
bhadradāruvanam /
irikādibhyaḥ pratiṣedho vaktavyaḥ /
irikāvanam /
mirikāvanam /
phalī vanspatirjñeyo vr̥kṣāḥ puṣpaphalopagāḥ /
oṣadhyaḥ phalapākāntā latāgulmāś ca vīrudhaḥ //
satyapi bhede vr̥kṣavanaspatyor iha bhedena grahaṇaṃ draṣtavyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

[#968]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL