Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
vibhasausadhivanaspatibhyah
Previous
-
Next
Click here to hide the links to concordance
vibhā
ṣ
au
ṣ
adhivanaspatibhya
ḥ
||
PS
_
8
,
4
.
6
||
_____
START
JKv
_
8
,
4
.
6
:
vanam
ity
eva
/
oṣadhivāci
yat
pūrvapadaṃ
vanaspativāci
ca
tatsthān
nimittād
uttarasya
vananakārasya
ṇakāra
ādeśo
bhavati
vibhāṣā
/
oṣadhivācibhyas
tāvat
-
dūrvāvaṇam
,
dūrvāvanam
/
mūrvāvaṇam
,
mūrvāvanam
/
vanspatibhyaḥ
-
śirīṣavaṇam
,
śirīṣavanam
/
badarīvaṇam
,
badarīvanam
/
dvyakṣaratryakṣarebhya
iti
vaktavyam
/
iha
mā
bhūt
,
devadāruvanam
/
bhadradāruvanam
/
irikādibhyaḥ
pratiṣedho
vaktavyaḥ
/
irikāvanam
/
mirikāvanam
/
phalī
vanspatirjñeyo
vr̥kṣāḥ
puṣpaphalopagāḥ
/
oṣadhyaḥ
phalapākāntā
latāgulmāś
ca
vīrudhaḥ
//
satyapi
bhede
vr̥kṣavanaspatyor
iha
bhedena
grahaṇaṃ
draṣtavyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
968
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL