Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
pratipadikanta-num-vibhaktisu ca
Previous
-
Next
Click here to hide the links to concordance
prātipadikānta
-
num
-
vibhakti
ṣ
u
ca
||
PS
_
8
,
4
.
11
||
_____
START
JKv
_
8
,
4
.
11
:
vā
iti
vartate
/
prātipadikānte
numi
vibhaktau
ca
yo
nakāraḥ
tasya
pūrvapadasthānnimittād
uttarasy
vā
ṇakāra
ādeśo
bhavati
/
prātipadikānte
tāvat
-
māṣavāpiṇau
,
māṣavāpinau
/
numi
-
māṣavāpāṇi
,
māṣavāpāni
/
vrīhivāpāṇi
,
vrīhivāpāni
/
vibhaktau
-
māṣavāpeṇa
,
māṣavāpena
/
vrīhivāpeṇa
,
vrīhivāpena
/
pūrvapadādhikārād
uttarapadasya
prātipadikastho
yo
'
ntyo
nakāraḥ
tasya
+
idaṃ
ṇatvam
iṣyati
/
iha
hina
bhavati
,
gargāṇāṃ
bhaginī
gargabhaginī
/
[#
969
]
yadā
tv
evaṃ
bhavati
,
gargāṇāṃ
bhago
gargabhagaḥ
,
gargabhago
'
syā
asti
iti
gargabhagiṇī
iti
,
tadā
mātr̥bhogīṇavannityam
eva
ṇatvena
bhavitavyam
/
māṣavāpiṇī
,
māṣavāpinī
ity
atra
tu
gatikārakopapadānāṃ
kr̥dbhiḥ
saha
samāsavacanaṃ
prākṣubutpatteḥ
iti
kr̥dantena
+
eva
samāse
sati
prātipadikasya
uttarapadasya
+
eva
sato
nakāro
bhavati
/
tathā
ca
atra
nuṃgrahaṇam
kr̥tam
/
sa
hi
samudāyabhaktatvād
uttarapadasya
anto
na
bhavati
/
yuvādīnāṃ
pratiṣedho
vaktavyaḥ
/
āryayūnā
/
kṣatriyayūnā
/
prapakvāni
/
dīrghāhnī
śarad
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL