Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
upasargad asamase 'pi na-upadesasya
Previous
-
Next
Click here to hide the links to concordance
upasargād
asamāse
'
pi
ṇ
a-
upadeśasya
||
PS
_
8
,
4
.
14
||
_____
START
JKv
_
8
,
4
.
14
:
ṇaḥ
upadeśo
yasya
asau
ṇopadeśaḥ
/
ṇopadeśasya
dhātor
yo
nakāraḥ
tasya
upasargasthān
nimittād
uttarasya
ṇakārādeśo
bhavati
asamāse
'
pi
samāse
'
pi
/
praṇamati
/
pariṇamati
/
praṇāyakaḥ
/
pariṇāyakaḥ
/
upasargāt
iti
kim
?
pragatā
nāyakāḥ
asmād
deśāt
pranāyako
deśaḥ
/
asmāse
'
pi
kim
?
pūrvapadādhikārāt
samāsa
eva
syāt
iti
tadadhikāraṇivr̥ttidyotanārtham
/
ṇopadeśasya
iti
kim
?
pranardati
/
pranardakaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL