Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śee vibhāā 'ka-khādāv-aānta upadeśe || PS_8,4.18 ||


_____START JKv_8,4.18:

neḥ iti vartate, upasargāt iti ca /
akakārādirakhakārādiraṣakārāntaḥ ca upadeśe yo dhātuḥ sa śeṣaḥ, tasmin parataḥ upasargasthānnimittāt uttarasya neḥ nakārasya vibhāṣa ṇakāra ādeśo bhavati /
praṇipacati, pranipacati /
praṇibhinatti, pranibhinatti /
akakhādau iti kim ? pranikaroti /
pranikhādati /
aṣānta iti kim ? pranipinaṣṭi /
upadeśagrahaṇaṃ kim ? iha ca pratiṣedho yathā syāt, pranicakāra, pranicakhāda, pranipekṣyati iti /
iha ca bhūt, praṇiveṣṭā /
praṇivekṣyati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL