Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
sese vibhasa 'ka-khadav-asanta upadese
Previous
-
Next
Click here to hide the links to concordance
śe
ṣ
e
vibhā
ṣ
ā '
ka
-
khādāv
-
a
ṣ
ānta
upadeśe
||
PS
_
8
,
4
.
18
||
_____
START
JKv
_
8
,
4
.
18
:
neḥ
iti
vartate
,
upasargāt
iti
ca
/
akakārādirakhakārādiraṣakārāntaḥ
ca
upadeśe
yo
dhātuḥ
sa
śeṣaḥ
,
tasmin
parataḥ
upasargasthānnimittāt
uttarasya
neḥ
nakārasya
vibhāṣa
ṇakāra
ādeśo
bhavati
/
praṇipacati
,
pranipacati
/
praṇibhinatti
,
pranibhinatti
/
akakhādau
iti
kim
?
pranikaroti
/
pranikhādati
/
aṣānta
iti
kim
?
pranipinaṣṭi
/
upadeśagrahaṇaṃ
kim
?
iha
ca
pratiṣedho
yathā
syāt
,
pranicakāra
,
pranicakhāda
,
pranipekṣyati
iti
/
iha
ca
mā
bhūt
,
praṇiveṣṭā
/
praṇivekṣyati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL