Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anta || PS_8,4.20 ||


_____START JKv_8,4.20:

aniteḥ iti vartate /
upasargasthānnimittāt uttarasya anitinakārasya padānte vartamānasya ṇakārādeśo bhavati /
he prāṇ /
he parāṇ /
padāntasya iti pratiṣedhasya apavādo 'yam /
antaś ca padāpekṣo gr̥hayate /
kecit tu pūrvasūtre eva etad antagrahaṇaṃ sāmīpyārtham abhisambadhnanti /
nimittasamīpasthaikavarṇavyavahitasya anitinakārasya padānte vartamānasya ṇakārādeśo yathā syāt /
iha bhūt, paryaniti iti /
tair dvitīyam api padāntasya ṇatvārtham antagrahaṇam āśrayitavyam eva /
yeṣāṃ tu paryaṇiti iti bhavitavyam iti darśanam, teṣāṃ pūrvasūtre na artho 'ntagrahaṇena //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL