Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
antah
Previous
-
Next
Click here to hide the links to concordance
anta
ḥ
||
PS
_
8
,
4
.
20
||
_____
START
JKv
_
8
,
4
.
20
:
aniteḥ
iti
vartate
/
upasargasthānnimittāt
uttarasya
anitinakārasya
padānte
vartamānasya
ṇakārādeśo
bhavati
/
he
prāṇ
/
he
parāṇ
/
padāntasya
iti
pratiṣedhasya
apavādo
'
yam
/
antaś
ca
padāpekṣo
gr̥hayate
/
kecit
tu
pūrvasūtre
eva
etad
antagrahaṇaṃ
sāmīpyārtham
abhisambadhnanti
/
nimittasamīpasthaikavarṇavyavahitasya
anitinakārasya
padānte
vartamānasya
ṇakārādeśo
yathā
syāt
/
iha
mā
bhūt
,
paryaniti
iti
/
tair
dvitīyam
api
padāntasya
ṇatvārtham
antagrahaṇam
āśrayitavyam
eva
/
yeṣāṃ
tu
paryaṇiti
iti
bhavitavyam
iti
darśanam
,
teṣāṃ
pūrvasūtre
na
artho
'
ntagrahaṇena
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL