Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
ubhau sabhyasasya
Previous
-
Next
Click here to hide the links to concordance
ubhau
sābhyāsasya
||
PS
_
8
,
4
.
21
||
_____
START
JKv
_
8
,
4
.
21
:
sābhyāsasya
aniteḥ
upasargasthān
nimittād
uttarasya
ubhayoḥ
nakārayoḥ
ṇakāra
ādeśo
bhavati
/
praṇiṇiṣati
/
prāṇiṇat
/
parāṇiṇiṣati
/
parāṇiṇat
/
pūrvatrāsiddhīyam
advirvacane
ity
etasmin
sati
pūrveṇa
+
eva
kr̥taṇatvasya
dvirvacane
kr̥te
siddham
etad
antareṇa
api
vacanam
?
etat
tu
nāśrayitavyam
iti
sūtram
idam
ārabhyate
/
tena
ñaujaḍhat
iti
siddhaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL