Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
krrty acah
Previous
-
Next
Click here to hide the links to concordance
kr
̥
ty
aca
ḥ
||
PS
_
8
,
4
.
29
||
_____
START
JKv
_
8
,
4
.
29
:
kr̥tsthaḥ
yo
nakāraḥ
acaḥ
uttaraḥ
tasya
upasargasthān
nimittād
uttarasya
ṇakārādeśo
bhavati
/
ana
,
māna
,
anīya
,
ani
,
niṣṭhādeśa
ete
ṇatvaṃ
prayojayanti
/
ana
-
prayāṇam
/
pariyāṇam
/
pramaṇam
/
parimāṇam
/
māna
-
prayāyamāṇam
/
pariyāyamāṇam
/
anīya
-
prayāṇīyam
/
pariyāṇīyam
/
ani
-
aprayāṇiḥ
/
apariyāṇi
/
ini
-
prayāyiṇau
/
pariyāyiṇau
/
niṣṭhādeśa
-
prahīṇaḥ
/
parihīṇaḥ
/
prahīṇavān
/
parihīṇavān
/
acaḥ
iti
kim
?
pramagnaḥ
/
paribhugnaḥ
/
bhujo
kauṭilye
,
asya
niṣṭhāpratyayaḥ
,
oditaś
ca
(*
8
,
2
.
45
)
iti
niṣṭhānatvam
,
coḥ
kuḥ
(*
8
,
2
.
30
)
iti
kutve
siddhaṃ
paribhugnaḥ
iti
/
kr̥tsthasya
ṇatve
nirviṇṇasya
+
upasaṅkhyānaṃ
kartavyam
/
nirviṇṇno
'
smi
khalasaṅgena
/
nirviṇṇo
'
hamatra
vāsena
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
973
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL