Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
ner vibhasa
Previous
-
Next
Click here to hide the links to concordance
ṇ
er
vibhā
ṣ
ā
||
PS
_
8
,
4
.
30
||
_____
START
JKv
_
8
,
4
.
30
:
ṇyantād
yo
vihitaḥ
kr̥tpratyayaḥ
tatsthasya
nakārasya
upasargasthān
nimittāt
uttarasya
vibhāṣā
ṇakārādeśo
bhavati
/
prayāpaṇam
,
prayāpanam
/
pariyāpaṇam
,
pariyāpanam
/
prayāpyamāṇam
,
prayāpyamānam
/
prayāpaṇīyam
,
prayāpanīyam
/
aprayāpaṇiḥ
,
aprayāpaniḥ
/
prayapaṇau
,
prayāpinau
,
vihitaviśeṣaṇaṃ
kim
?
prayapyamāṇam
ity
atra
yakā
vyavadhāne
'
pi
yathā
syāt
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL