Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
halascejupadhat
Previous
-
Next
Click here to hide the links to concordance
halaścejupadhāt
||
PS
_
8
,
4
.
31
||
_____
START
JKv
_
8
,
4
.
31
:
kr̥tyacaḥ
iti
vartate
/
halādiḥ
yo
dhāturijupadhaḥ
tasmāt
paro
yaḥ
kr̥tpratyayaḥ
tatsthastha
nakārasya
aca
uttarasya
upasargasthān
nimittād
uttarasya
vibhāṣā
ṇakārādeśo
bhavati
/
prakopaṇam
,
prakopanam
/
parikopaṇam
,
parikopanam
/
halaḥ
iti
kim
?
prehaṇam
/
prohaṇam
/
ijupadhāt
iti
kim
?
pravapaṇam
/
parivapaṇam
/
kr̥tyacaḥ
iti
nitye
prāpte
vikalpaḥ
/
acaḥ
ity
eva
,
paribhugnaḥ
/
ijupadhasya
sarvasya
halantatvād
iha
halgrahaṇamādiviśeṣaṇam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL