Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kubhnādiu ca || PS_8,4.39 ||


_____START JKv_8,4.39:

na iti vartate /
kṣubhnā ity evam ādiṣu śabdeṣu nakārasya ṇakāradeśo na bhavati /
kṣubhnāti /
ajādeśasya sthānivadbhāvād iha api pratiṣedho bhavati /
kṣubhnītaḥ /
kṣubhnanti /
nr̥namanaḥ - pūrvapadāta sañjñāyām iti prāptiḥ /
chandasy r̥davagrahāt (*8,4.26) iti ca prāpnoti /
nandin, nandana, nagara, etāny uttarapadāni sañjñāyāṃ prayojayanti - harinandī /

[#975]

harinandanaḥ /
girinagaram /
nr̥tiṃ yaṅi prayojayanti - narīnr̥yate /
tr̥pnu - tr̥pnoti /
nartana, gahana, nandana, niveśa, nivāsa, agni, anūpa, etāni uttarapadāni prayojayanti /
parinartanam, parigahanam iti sañjñāyām pūrvapadāt sañjñāyām iti prāpnoti /
parinandanam ity atra upasargād asamāse 'pi iti prāpnoti /
śaraniveśaḥ, śaranivāsaḥ, śarāgniḥ, darbhānūpaḥ ity etāḥ sañjñāḥ /
ācāryādaṇatvaṃ ca /
ācāryabhojīnaḥ /
ācāryānī /
irikādibhyo vanottarapadebhyaḥ sañjñayām /
irikā, timira, samīra, kubera, hari, karmāra ity uttarapadavanaśabdasthasya sañjñāyām /
kṣubhnādir ākr̥tigaṇaḥ /
avihitalakṣaṇo ṇatvapratiṣedhaḥ kṣubhnādiṣu draṣṭavyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL