Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
ksubhnadisu ca
Previous
-
Next
Click here to hide the links to concordance
k
ṣ
ubhnādi
ṣ
u
ca
||
PS
_
8
,
4
.
39
||
_____
START
JKv
_
8
,
4
.
39
:
na
iti
vartate
/
kṣubhnā
ity
evam
ādiṣu
śabdeṣu
nakārasya
ṇakāradeśo
na
bhavati
/
kṣubhnāti
/
ajādeśasya
sthānivadbhāvād
iha
api
pratiṣedho
bhavati
/
kṣubhnītaḥ
/
kṣubhnanti
/
nr̥namanaḥ
-
pūrvapadāta
sañjñāyām
iti
prāptiḥ
/
chandasy
r̥davagrahāt
(*
8
,
4
.
26
)
iti
ca
prāpnoti
/
nandin
,
nandana
,
nagara
,
etāny
uttarapadāni
sañjñāyāṃ
prayojayanti
-
harinandī
/
[#
975
]
harinandanaḥ
/
girinagaram
/
nr̥tiṃ
yaṅi
prayojayanti
-
narīnr̥yate
/
tr̥pnu
-
tr̥pnoti
/
nartana
,
gahana
,
nandana
,
niveśa
,
nivāsa
,
agni
,
anūpa
,
etāni
uttarapadāni
prayojayanti
/
parinartanam
,
parigahanam
iti
sañjñāyām
pūrvapadāt
sañjñāyām
iti
prāpnoti
/
parinandanam
ity
atra
upasargād
asamāse
'
pi
iti
prāpnoti
/
śaraniveśaḥ
,
śaranivāsaḥ
,
śarāgniḥ
,
darbhānūpaḥ
ity
etāḥ
sañjñāḥ
/
ācāryādaṇatvaṃ
ca
/
ācāryabhojīnaḥ
/
ācāryānī
/
irikādibhyo
vanottarapadebhyaḥ
sañjñayām
/
irikā
,
timira
,
samīra
,
kubera
,
hari
,
karmāra
ity
uttarapadavanaśabdasthasya
sañjñāyām
/
kṣubhnādir
ākr̥tigaṇaḥ
/
avihitalakṣaṇo
ṇatvapratiṣedhaḥ
kṣubhnādiṣu
draṣṭavyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL