Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
s-toh s-cuna s-cuh
Previous
-
Next
Click here to hide the links to concordance
s
-
to
ḥ
ś
-
cunā
ś
-
cu
ḥ
||
PS
_
8
,
4
.
40
||
_____
START
JKv
_
8
,
4
.
40
:
sakāratavargayoḥ
śakāracavargābhyāṃ
sannipāte
śakāracavargāv
ādeśau
bhavataḥ
/
stoḥ
ścunā
iti
yathāsaṅkhyam
atra
neṣyate
/
sakārasya
śakāreṇa
,
cavargeṇa
,
dvābhyām
api
sannipāte
śakāro
bhavati
/
tavargasya
api
ca
śakāreṇa
,
cavargena
ca
sannipāte
cavargo
bhavati
/
ādeśe
tu
yathāsaṅkhyam
isyate
,
sakārasya
śakāraḥ
,
tavargasya
ca
cavargaḥ
iti
/
sakārasya
śakāreṇa
sannipāte
-
vr̥kṣaśśete
/
plakṣaśśete
/
tasya
+
eva
cavargeṇa
-
vr̥kṣaścinoti
/
plakṣaścinoti
/
vr̥kṣaśchādayati
/
plakṣaśchādayati
/
tavargasya
śakāreṇa
-
agnicicchete
/
somasucchete
/
tasya
+
eva
cavargeṇa
-
agniciccinoti
/
somasuccinoti
/
agnicicchādayati
/
somasucchādayati
/
agnicijjayati
/
somasujjayati
/
agnicijjhakāraḥ
/
asomasujjhakāraḥ
/
agniciññakāraḥ
/
somasuññakāraḥ
/
masjeḥ
majjati
/
bhrasjeḥ
-
bhr̥jjati
/
vraśceḥ
-
vr̥ścati
/
yajeḥ
yajñaḥ
/
yāceḥ
-
yācñā
/
śāt
(*
8
,
4
.
44
)
iti
pratiṣedho
jñāpakaḥ
saṅkhyātānudeśābhāvasya
/
stoḥ
ścau
iti
saptamīnirdeśo
na
kr̥taḥ
,
pūrveṇa
pareṇa
ca
ścunā
sannipāte
ścutvaṃ
yathā
syāt
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL