Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
anaci ca
Previous
-
Next
Click here to hide the links to concordance
anaci
ca
||
PS
_
8
,
4
.
47
||
_____
START
JKv
_
8
,
4
.
47
:
acaḥ
iti
vartate
,
yaraḥ
iti
ca
/
anacparasya
aca
uttarasya
yaro
dve
vā
bhavataḥ
/
daddhyatra
/
maddhvatra
/
acaḥ
ity
eva
,
smitam
/
dhmātam
/
yaṇo
mayo
dve
bhavata
iti
vaktavyam
/
kecid
atra
yaṇaḥ
iti
pañcamī
,
mayaḥ
iti
ṣaṣṭhī
iti
vyācakṣate
/
teṣām
ulkkā
,
valmmīkaḥ
ity
udāharaṇam
/
apare
tu
mayaḥ
iti
pañcamī
,
yaṇaḥ
iti
ṣaṣṭhī
iti
/
teṣām
dadhyyatra
,
madhvvatra
ity
udāharaṇam
/
śaraḥ
khayo
dve
bhavata
iti
vaktavyam
/
atra
api
yadi
śaraḥ
iti
pañcamī
,
khayaḥ
iti
ṣaṣṭhī
,
tadā
stthālī
,
stthātā
iti
udāharaṇam
/
athavā
khaya
uttarasya
śaro
dve
bhavataḥ
/
vatssaḥ
/
ikṣṣuḥ
/
kṣṣīram
/
apssarāḥ
/
avasāne
ca
yaro
dve
bhavata
iti
vaktavyam
/
vākka
,
vāk
/
tvakk
,
tvak
/
ṣaṭṭ
,
ṣaṭ
/
tatt
,
tat
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL