Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anaci ca || PS_8,4.47 ||


_____START JKv_8,4.47:

acaḥ iti vartate, yaraḥ iti ca /
anacparasya aca uttarasya yaro dve bhavataḥ /
daddhyatra /
maddhvatra /
acaḥ ity eva, smitam /
dhmātam /
yaṇo mayo dve bhavata iti vaktavyam /
kecid atra yaṇaḥ iti pañcamī, mayaḥ iti ṣaṣṭhī iti vyācakṣate /
teṣām ulkkā, valmmīkaḥ ity udāharaṇam /
apare tu mayaḥ iti pañcamī, yaṇaḥ iti ṣaṣṭhī iti /
teṣām dadhyyatra, madhvvatra ity udāharaṇam /
śaraḥ khayo dve bhavata iti vaktavyam /
atra api yadi śaraḥ iti pañcamī, khayaḥ iti ṣaṣṭhī, tadā stthālī, stthātā iti udāharaṇam /
athavā khaya uttarasya śaro dve bhavataḥ /
vatssaḥ /
ikṣṣuḥ /
kṣṣīram /
apssarāḥ /
avasāne ca yaro dve bhavata iti vaktavyam /
vākka, vāk /
tvakk, tvak /
ṣaṭṭ, ṣaṭ /
tatt, tat //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL