Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
na adiny-akrose putrasya
Previous
-
Next
Click here to hide the links to concordance
na
ādiny
-
ākrośe
putrasya
||
PS
_
8
,
4
.
48
||
_____
START
JKv
_
8
,
4
.
48
:
ādini
parataḥ
ākrośe
gamyamāne
putraśabdasya
na
dva
bhavataḥ
/
anaci
ca
(*
8
,
4
.
47
)
iti
prāptiḥ
pratiṣidhyate
/
putrādinītvam
asi
pāpe
/
ākrośe
iti
kim
?
tattvakathane
dvirvacanaṃ
bhavaty
eva
,
puatrānatti
iti
puttrādinī
/
śiśumārī
vyāghrī
/
tatpare
ceti
vaktavyam
/
putraputrādinī
tvamasi
pāpe
/
vā
hatajagdhapara
iti
vaktavyam
/
puttrahatī
,
putrahati
/
puttrajagdhī
,
putrajagdhī
/
cayo
dvitīyāḥ
śari
pauṣkarasādeḥ
/
cayo
dvitīyā
bhavanti
śari
parataḥ
pauṣkarasāder
ācāryasya
matena
/
takārasya
thakāraḥ
-
vathsaḥ
/
kakārasya
khakāraḥ
-
khṣīram
/
pakārasya
phakāraḥ
-
aphsarāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
978
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL