Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

jharo jhari savare || PS_8,4.65 ||


_____START JKv_8,4.65:

halaḥ iti vartate, anyatarasyām iti ca /
hala uttarasya jharo jhari savarṇe parato lopo bhavati anyatarasyām /
pratttam, avatttam ity atra trayastakārāḥ, kramajaścaturthaḥ /
tatra madhyamasya madhyamayor lopo bhavati /
maruttttaḥ ity atra catvārastakārāḥ kramajaḥ pañcamaḥ /
tatra madhyamasya madhyamayoḥ madhyamānāṃ lopo bhavati /
marucchabdasya hi upasaṅkhyānasāmarthyāt aca upasargāttaḥ (*7,4.47) iti tatvaṃ bhavati /
jharaḥ iti kim ? śārṅgam /
jhari iti kim ? priyapañcñā /
allopasya ca pūrvatra asiddhe na sthānivat iti sthānivadbhāvapratiṣedhāt cakārasya ñakāre lopaḥ syāt /
savarṇe iti kim ? tarptā taptum /
tarptavyam /
savarṇagrahaṇasāmarthyāt iha saṅkhyātānudeśo na bhavati, savarṇamātre lopo vijñāyate /
tena śiṇḍhi, piṇḍhi iti ḍhakāre ḍakārasya lopo bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL