Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
jharo jhari savarne
Previous
-
Next
Click here to hide the links to concordance
jharo
jhari
savar
ṇ
e
||
PS
_
8
,
4
.
65
||
_____
START
JKv
_
8
,
4
.
65
:
halaḥ
iti
vartate
,
anyatarasyām
iti
ca
/
hala
uttarasya
jharo
jhari
savarṇe
parato
lopo
bhavati
anyatarasyām
/
pratttam
,
avatttam
ity
atra
trayastakārāḥ
,
kramajaścaturthaḥ
/
tatra
madhyamasya
madhyamayor
vā
lopo
bhavati
/
maruttttaḥ
ity
atra
catvārastakārāḥ
kramajaḥ
pañcamaḥ
/
tatra
madhyamasya
madhyamayoḥ
madhyamānāṃ
vā
lopo
bhavati
/
marucchabdasya
hi
upasaṅkhyānasāmarthyāt
aca
upasargāttaḥ
(*
7
,
4
.
47
)
iti
tatvaṃ
bhavati
/
jharaḥ
iti
kim
?
śārṅgam
/
jhari
iti
kim
?
priyapañcñā
/
allopasya
ca
pūrvatra
asiddhe
na
sthānivat
iti
sthānivadbhāvapratiṣedhāt
cakārasya
ñakāre
lopaḥ
syāt
/
savarṇe
iti
kim
?
tarptā
taptum
/
tarptavyam
/
savarṇagrahaṇasāmarthyāt
iha
saṅkhyātānudeśo
na
bhavati
,
savarṇamātre
lopo
vijñāyate
/
tena
śiṇḍhi
,
piṇḍhi
iti
ḍhakāre
ḍakārasya
lopo
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL