Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
a a iti
Previous
- Next
Click here to hide the links to concordance
a
a
iti
||
PS
_
8
,
4
.
68
||
_____
START
JKv
_
8
,
4
.
68
:
eko
'
tra
vivr̥taḥ
,
aparaḥ
saṃvr̥taḥ
/
tatra
vivr̥tasya
saṃvr̥taḥ
kriyate
/
akāro
vivr̥taḥ
saṃvr̥to
bhavati
/
vr̥kṣaḥ
/
plakṣaḥ
/
iha
śāstre
kāryārthamakāro
vivr̥taḥ
pratijñātaḥ
,
tasya
tathābhūtasya
eva
prayogo
mā
bhūt
iti
saṃvr̥tapratyāpattir
iyaṃ
kriyate
/
dīrghaplutayoś
ca
anena
vivr̥tena
akāreṇa
grahaṇaṃ
neṣyate
/
tena
tayoḥ
saṃvr̥to
na
bhavati
/
saṃvutena
ca
sarvaguṇasya
mātrikasya
grahaṇam
iṣyate
/
tena
sarvaguṇaḥ
pratyāpadyate
/
iṣṭy
upasaṅkhyānavatī
śuddhagaṇā
vivr̥tagūḍhasūtrārthā
/
vyutpannarūpasiddhir
vr̥ttir
iyaṃ
kāśikā
nāma
//
iti
śrīvāmanakāśikāyāṃ
vr̥ttau
aṣṭamādhyāyasya
turīyaḥ
pādaḥ
samāptaścāyamadhyāyo
granthaśca
//
End
of
the
Kāśikāvr̥tti
Previous
- Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL