Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
tisya-punarvasvor naksatra-dvandve bahuvacanasya dvivacanam nityam
Previous
-
Next
Click here to hide the links to concordance
ti
ṣ
ya-
punarvasvor
nak
ṣ
atra-
dvandve
bahuvacanasya
d
vivacana
ṃ
nityam
||
PS
_
1
,
2
.
63
||
_____
START
JKv
_
1
,
2
.
63
:
chandasi
iti
nivr̥ttam
/
niṣyaḥ
ekaḥ
,
punarvasū
dvau
,
teṣaṃ
dvandvo
bahv
-
arthaḥ
/
tatra
bahuvacane
prāpte
dvivacanaṃ
vidhīyate
/
niṣyapunarvasvoḥ
nakṣatra
-
viṣaye
dvandve
bahuvacana
-
prasaṅgo
nityaṃ
dvivacanaṃ
bhavati
/
uditau
tiṣya
-
punarvasū
dr̥śyete
/
tiṣya
-
punarvasvoḥ
iti
kim
?
viśākhānurādhāḥ
/
nakṣatre
iti
kim
?
tiṣyaś
ca
māṇavakaḥ
,
punarvasū
māṇavakau
,
tiṣya
-
punarvasavo
māṇavakāḥ
/
nanu
ca
prakr̥tam
eva
nakṣatra
-
grahaṇaṃ
kim
-
arthaṃ
punar
ucyate
/
paryāyāṇām
api
yathā
syāt
/
tiṣya
-
punarvasū
/
puṣya
-
punarvasū
/
siddhya
-
punarvasū
/
dvandve
iti
kim
?
yastiṣyastau
punarvasū
yeṣāṃ
te
ime
tiṣya
-
punarvasavaḥ
/
unmugdhāḥ
tiṣyādaya
eva
viparyayeṇa
dr̥śyamānā
bahuvrīhiṇocyante
/
tena
nakṣatra
-
samāsa
eva
ayam
/
bahuvacanasya
iti
kim
?
ekavacanasya
mā
bhūt
/
niṣya
-
punarvasu
idam
iti
/
sarvo
dvandvo
vibhāṣā
ekavad
bhavati
ity
asya
+
etada
eva
jñāpakam
/
nitya
-
grahaṇaṃ
vikalpa
-
nivr̥tty
-
artham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL