Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
sasupanam ekasesa eka-vibhaktau
Previous
-
Next
Click here to hide the links to concordance
sasūpā
ṇ
ām
ekaśe
ṣ
a
eka
-
vibhaktau
||
PS
_
1
,
2
.
64
||
_____
START
JKv
_
1
,
2
.
64
:
samānaṃ
rūpam
eṣām
iti
sarūpāḥ
/
sarūpāṇāṃ
śabdānaṃ
ekavibhaktau
parata
ekaśeṣo
bhavati
/
ekaḥ
śiṣyate
tare
nivartante
/
vr̥kṣaś
ca
vr̥kṣaś
ca
vr̥kṣau
/
vr̥kṣaś
ca
vr̥kṣaś
ca
Vrkṣaś
ca
vr̥kṣāḥ
/
pratyarthaṃ
śabda
-
niveśān
na
+
ekena
anekasya
abhidhānam
/
tatra
aneka
-
artha
-
abhidhāne
'
neka
-
śabdatvaṃ
prāptaṃ
tasmād
ekaśeṣaḥ
/
sarupāṇām
iti
kim
?
plakṣanyagrodhāḥ
/
rūpa
-
grahaṇaṃ
kim
?
bhinne
'
pyarthe
yathā
syāt
/
akṣāḥ
/
pādāḥ
/
māṣāḥ
/
ekagrahaṇaṃ
kim
?
dvibahvoḥ
śeṣo
mā
bhūt
/
śeṣagrahanaṃ
kim
?
ādeśo
mā
bhūt
/
ekavibhaktau
iti
kim
?
payaḥ
payo
jarayati
/
brāhmaṇābhyāṃ
ca
kr̥taṃ
brāhmaṇābhyāṃ
ca
dehi
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL