Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vr̥ddho yūnā tal-laka ced-eva viśea || PS_1,2.65 ||


_____START JKv_1,2.65:

śeṣaḥ iti vartate /
yūnā iti sahayoge tr̥tīyā /
vr̥ddho yūnā sahavacane śiṣyate yuvā nivartate /
vr̥ddha-śabdaḥ pūrvācārya-sañjñā gotrasya apatyam antarhitaṃ vr̥ddham iti /
vr̥ddha-yūnoḥ sahavacane vr̥ddhaḥ śiṣyate tal-lakṣaṇaś ced eva viśeṣaḥ /
tad iti vr̥ddha-yūnor nirdeśaḥ /
lakṣaṇa-śabdo nimitta-paryāyaḥ /
cec-chabdo yady arthe /
evakāro 'vadhāraṇe /
viśeṣo vairūpyam /
vr̥ddha-yuva-nimittakam eva yadi vairūpayam bhavati tato vr̥ddhiḥ śiṣyate, yuvā nivartate /
samānāyāmākr̥tau vr̥ddha-yuva-pratyayau bhidyete /
gārgyaś ca gārgyāyṇaś ca gārgyau /
[#49]

vatsyaś ca vātsyāyanaś ca vātsyau /
vr̥ddhaḥ iti kim ? gargaś ca gārgyāyaṇaś ca gargagārgāyaṇau /
iti kim ? gārgyaś ca gargaś ca gārgya-gargau /
tal-lakṣaṇaḥ iti kim ? gārgya-vātsyayanau /
evakāraḥ kim-arthaḥ /
bhāgavittiś ca bhāgavittikaś ca bhāgavitti-bhāgavittikau /
kutsā sauvīratvaṃ ca bhāgavittikasya aparo viśeṣo vidyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL