Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
vrrddho yuna tal-laksanas ced-eva visesah
Previous
-
Next
Click here to hide the links to concordance
vr
̥
ddho
yūnā
tal
-
lak
ṣ
a
ṇ
aś
ced
-
eva
viśe
ṣ
a
ḥ
||
PS
_
1
,
2
.
65
||
_____
START
JKv
_
1
,
2
.
65
:
śeṣaḥ
iti
vartate
/
yūnā
iti
sahayoge
tr̥tīyā
/
vr̥ddho
yūnā
sahavacane
śiṣyate
yuvā
nivartate
/
vr̥ddha
-
śabdaḥ
pūrvācārya
-
sañjñā
gotrasya
apatyam
antarhitaṃ
vr̥ddham
iti
/
vr̥ddha
-
yūnoḥ
sahavacane
vr̥ddhaḥ
śiṣyate
tal
-
lakṣaṇaś
ced
eva
viśeṣaḥ
/
tad
iti
vr̥ddha
-
yūnor
nirdeśaḥ
/
lakṣaṇa
-
śabdo
nimitta
-
paryāyaḥ
/
cec
-
chabdo
yady
arthe
/
evakāro
'
vadhāraṇe
/
viśeṣo
vairūpyam
/
vr̥ddha
-
yuva
-
nimittakam
eva
yadi
vairūpayam
bhavati
tato
vr̥ddhiḥ
śiṣyate
,
yuvā
nivartate
/
samānāyāmākr̥tau
vr̥ddha
-
yuva
-
pratyayau
bhidyete
/
gārgyaś
ca
gārgyāyṇaś
ca
gārgyau
/
[#
49
]
vatsyaś
ca
vātsyāyanaś
ca
vātsyau
/
vr̥ddhaḥ
iti
kim
?
gargaś
ca
gārgyāyaṇaś
ca
gargagārgāyaṇau
/
yū
nā
iti
kim
?
gārgyaś
ca
gargaś
ca
gārgya
-
gargau
/
tal
-
lakṣaṇaḥ
iti
kim
?
gārgya
-
vātsyayanau
/
evakāraḥ
kim
-
arthaḥ
/
bhāgavittiś
ca
bhāgavittikaś
ca
bhāgavitti
-
bhāgavittikau
/
kutsā
sauvīratvaṃ
ca
bhāgavittikasya
aparo
viśeṣo
vidyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL