Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

yathā-sakhyam anudeśa samānām || PS_1,3.10 ||


_____START JKv_1,3.10:
saṅkhyā-śabdena kramo lakṣyate /
yathā-saṅkhyaṃ yathā-kramam anudeśo bhavati /
anudiśyate iti anudeśaḥ /
paścād uccāryate ity arthaḥ /
samānāṃ samasaṅkhyānaṃ samaparipahitānām uddeśinām anudeśināṃ ca yathā-kramamauddeśibhir anudeśinaḥ sambadhyante /
tūdī-śalātura-varmatī-kūcavārāḍ ḍhak-chaṇ-ḍhañ-yakḥ (*4,3.94) /
prathamāt prathamaḥ, dvitīyād dvitīyaḥ ity ādi /
taudeyaḥ /
śālāturīyaḥ /
vārmateyaḥ /
kaucavāryaḥ /
samānām iti kim ? lakṣaṇa-ittham-bhūta-ākhyāna-bhāga. vīpsāsu prati-pary-anavaḥ (*1,4.90) /
lakṣaṇādayaś catvāro 'rthāḥ, pratyādayas trayaḥ, sarveṣaṃ sarvatra karmapravacanīya-sañjñā bhavati /
iha kasmān na bhavati veśo-yaśa-āder bhagād yal (*4,4.131) kha ca (*4,4.132) iti ? svaritena liṅgena yathā-saṅkhyam /
yatra eṣyate, tatra svaritatvaṃ na pratijñāyate /
svaritena adhikāraḥ (*1,3.11) iti svarita-grhaṇaṃ pūrveṇa api sambadhyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL