Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
yatha-sankhyam anudesah samanam
Previous
-
Next
Click here to hide the links to concordance
yathā
-
sa
ṅ
khyam
anudeśa
ḥ
samānām
||
PS
_
1
,
3
.
10
||
_____
START
JKv
_
1
,
3
.
10
:
saṅkhyā
-
śabdena
kramo
lakṣyate
/
yathā
-
saṅkhyaṃ
yathā
-
kramam
anudeśo
bhavati
/
anudiśyate
iti
anudeśaḥ
/
paścād
uccāryate
ity
arthaḥ
/
samānāṃ
samasaṅkhyānaṃ
samaparipahitānām
uddeśinām
anudeśināṃ
ca
yathā
-
kramamauddeśibhir
anudeśinaḥ
sambadhyante
/
tūdī
-
śalātura
-
varmatī
-
kūcavārāḍ
ḍhak
-
chaṇ
-
ḍhañ
-
yakḥ
(*
4
,
3
.
94
) /
prathamāt
prathamaḥ
,
dvitīyād
dvitīyaḥ
ity
ādi
/
taudeyaḥ
/
śālāturīyaḥ
/
vārmateyaḥ
/
kaucavāryaḥ
/
samānām
iti
kim
?
lakṣaṇa
-
ittham
-
bhūta
-
ākhyāna
-
bhāga
.
vīpsāsu
prati
-
pary
-
anavaḥ
(*
1
,
4
.
90
) /
lakṣaṇādayaś
catvāro
'
rthāḥ
,
pratyādayas
trayaḥ
,
sarveṣaṃ
sarvatra
karmapravacanīya
-
sañjñā
bhavati
/
iha
kasmān
na
bhavati
veśo
-
yaśa
-
āder
bhagād
yal
(*
4
,
4
.
131
)
kha
ca
(*
4
,
4
.
132
)
iti
?
svaritena
liṅgena
yathā
-
saṅkhyam
/
yatra
eṣyate
,
tatra
svaritatvaṃ
na
pratijñāyate
/
svaritena
adhikāraḥ
(*
1
,
3
.
11
)
iti
svarita
-
grhaṇaṃ
pūrveṇa
api
sambadhyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL