Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
bhava-karmanoh
Previous
-
Next
Click here to hide the links to concordance
bhāva
-
karma
ṇ
o
ḥ
||
PS
_
1
,
3
.
13
||
_____
START
JKv
_
1
,
3
.
13
:
laḥ
karmaṇi
ca
bhāve
ca
akarmakebhyaḥ
(*
3
,
4
.
69
)
iti
bhāva
-
karmaṇor
vihitasya
lasya
tib
-
ādayaḥ
sāmānyena
vakṣyante
/
tatra
-
idam
ucyate
,
bhāve
karmaṇi
ca
ātmanepadaṃ
bhavati
/
bhāve
-
glāyte
bhavatā
,
supyate
bhavatā
,
āsyate
bhavatā
/
karmaṇi
-
kriyate
kaṭaḥ
,
hriyate
bhāraḥ
/
karmakartari
,
lūyate
kedāraḥ
svayam
eva
iti
,
parasmaipadaṃ
na
bhavati
/
tasya
vidhāne
dvitīyaṃ
kartr̥
-
grahaṇam
anuvartate
/
tena
kartiva
yaḥ
kartā
tatra
prasmaipadaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL