Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ner viśa || PS_1,3.17 ||


_____START JKv_1,3.17:

śaṣāt kartari parsmaipadam (*1,3.78) iti prasmaipade prāpte ni-pūrvād viśa ātmanepadaṃ vidhīyate /
neḥ parasmād viśa ātmanepadaṃ bhavati /
niviśate /
niviśante /
neḥ iti kim ? praviśati /
ya-dāgamās tad-grahaṇena gr̥hyante tena aṭā na asti vyavadhānam /
nyaviśata /
ner upasargasya grahaṇam, arthavad-grahane na anarthakasya grahaṇam iti /
tasmād iha na bhavati, madhuni viśānti bhramarāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL