Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
krido 'nu-sam-paribhyas ca
Previous
-
Next
Click here to hide the links to concordance
krī
ḍ
o '
nu
-
sa
ṃ
-
paribhyaś
ca
||
PS
_
1
,
3
.
21
||
_____
START
JKv
_
1
,
3
.
21
:
krīḍr̥
vihāre
,
etasmād
anu
sam
pari
ity
evaṃ
pūrvād
āṅ
-
pūrvāc
ca
-
ātmanepadaṃ
bhavati
/
anukrīḍate
/
saṅkrīḍate
/
parikrīḍate
/
āṅaḥ
khalvapi
,
ākrīḍate
/
samā
sāhacaryād
anvādir
upasargo
gr̥hyate
,
tena
+
iha
karmapravacanīya
-
prayoge
na
bhavati
,
māṇavaka
-
manu
krīḍati
/
samo
'
kūjane
iti
vaktavyam
/
saṅkrīḍanti
śakaṭāni
/
āgameḥ
kṣamāyām
ātmanepadaṃ
vaktavyam
/
kṣamā
upekṣā
,
kālaharaṇam
iti
yāvat
/
āgamayasva
tāvanmāṇavakam
/
śikṣerjijñāsāyām
/
vidyāsu
śikṣate
/
āśiṣi
nāthaḥ
/
sarpiṣo
nāthate
/
madhuno
nāthate
/
āśiṣi
iti
kim
?
māṇavakamanunāthati
/
haratergatatācchīlye
/
paitr̥kamaśvā
anuharante
/
mātr̥kaṃ
gāvo
'
nuharante
/
gatatācchīlye
iti
kim
?
māturanuharati
/
kiraterharṣajīvikākulāyakaraṇeṣv
iti
vaktavyam
/
apaskirate
vr̥ṣabho
hr̥ṣṭaḥ
/
jīvikāyām
-
apaskirate
kukkuṭo
bhakṣārthī
/
kulāyakaraṇe
--
apaskirate
śvā
āśrayārthī
/
harṣādiṣu
iti
kim
?
apakirati
kusumam
/
āṅi
nupracchyor
upasaṅkhyānam
/
ānute
sr̥gālaḥ
/
āpr̥cchate
gurum
/
śapa
upalambhana
iti
vaktavyam
/
vācā
śarīra
-
sparśanam
upalambhanam
/
devadattāya
śapate
/
yajñadattāya
śapate
/
upalambhane
iti
kim
?
śapati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
57
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL