Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

prakāśana-stheya-ākhyahoś ca || PS_1,3.23 ||


_____START JKv_1,3.23:

svābhiprāyakathanaṃ prakāśanam /
stheyasya ākhyā stheyākhyā /
tiṣṭhaty asminn iti stheyaḥ /
vivādapadanirṇetā loke stheyaḥ iti prasidhaḥ /
tasya pratipatty-artham ākhyā-grahaṇam /
prakāśane stheya-ākhyāyāṃ ca tiṣṭhater ātmanepadaṃ bhavati /
prakāśane tāvat -- tiṣṭhate kanyā dhātrebhyaḥ /
tiṣṭhate vr̥ṣalī grāma-putrebhyaḥ /
prakāśayaty ātmānam ity arthaḥ /
stheya-ākhyāyām -- tvayi tiṣṭhate /
mayi tiṣṭhate /
saṃśayya karṇādiṣu tiṣṭhate yaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL