Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
udo 'nurdhva-karmani
Previous
-
Next
Click here to hide the links to concordance
udo
'
nūrdhva
-
karma
ṇ
i
||
PS
_
1
,
3
.
24
||
_____
START
JKv
_
1
,
3
.
24
:
utpūrvāt
tiṣṭhater
anūrdhva
-
karmaṇi
vartamānād
ātmanepadaṃ
bhavati
/
karmaśabdaḥ
kriyāvācī
/
anūrdhvatāviśiṣṭakriyāvacanāt
tiṣṭhater
ātmanepadaṃ
bhavati
/
gehe
utiṣṭhate
/
kuṭumbe
uttiṣṭhate
/
tad
-
arthaṃ
yatate
ity
arthaḥ
/
uda
īhāyām
iti
vaktavyam
/
iha
mā
bhūt
,
asmād
grāmāt
śatam
uttiṣṭhati
/
śatam
utpadyate
ity
arthaḥ
/
īhagrahaṇam
anūrdhva
-
karmaṇa
eva
viśeṣanaṃ
,
na
apavādaḥ
/
anūrdhva
-
karmaṇi
iti
kim
?
āsanād
uttiṣṭhati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL