Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
upan mantra-karane
Previous
-
Next
Click here to hide the links to concordance
upān
mantra
-
kara
ṇ
e
||
PS
_
1
,
3
.
25
||
_____
START
JKv
_
1
,
3
.
25
:
upapūrvāt
tiṣthater
mantrakaraṇe
'
rthe
vartamānād
ātmanepadaṃ
bhavati
/
aindryā
gārhapatyam
upatiṣṭhate
/
āgneyyā
ānīghram
upatiṣṭhate
/
mantrakaraṇe
iti
kim
?
bhartāram
upatiṣṭhati
yauvanena
/
upād
devapūjāsaṅgatakaraṇamitrakaraṇapathiṣviti
vācyam
/
devapūjāyām
--
ādityam
upatiṣṭhate
/
saṅgatakaraṇe
--
rathikān
upatiṣṭhate
/
mitrakaraṇe
--
mahāmātrān
upatiṣṭhate
/
mitrakaraṇasaṅgatakaraṇayoḥ
ko
viśeṣaḥ
?
saṅgatakaraṇam
upaśleṣaḥ
/
tad
-
yathā
,
gaṅgā
yamunām
upatiṣthate
/
mitrakaraṇaṃ
tu
vināpy
upaśleṣeṇa
maitrīsam
Bandhaḥ
/
pathi
-
ayaṃ
panthāḥ
strughnam
upatiṣṭhate
/
[#
58
]
vā
lipsāyāmiti
vaktavyam
/
bhikṣuko
brāhmaṇa
-
kulam
upatiṣthate
,
upatiṣṭhati
iti
vā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL