Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

upān mantra-karae || PS_1,3.25 ||


_____START JKv_1,3.25:

upapūrvāt tiṣthater mantrakaraṇe 'rthe vartamānād ātmanepadaṃ bhavati /
aindryā gārhapatyam upatiṣṭhate /
āgneyyā ānīghram upatiṣṭhate /
mantrakaraṇe iti kim ? bhartāram upatiṣṭhati yauvanena /
upād devapūjāsaṅgatakaraṇamitrakaraṇapathiṣviti vācyam /
devapūjāyām --ādityam upatiṣṭhate /
saṅgatakaraṇe -- rathikān upatiṣṭhate /
mitrakaraṇe -- mahāmātrān upatiṣṭhate /
mitrakaraṇasaṅgatakaraṇayoḥ ko viśeṣaḥ ? saṅgatakaraṇam upaśleṣaḥ /
tad-yathā, gaṅgā yamunām upatiṣthate /
mitrakaraṇaṃ tu vināpy upaśleṣeṇa maitrīsam Bandhaḥ /
pathi - ayaṃ panthāḥ strughnam upatiṣṭhate /

[#58]

lipsāyāmiti vaktavyam /
bhikṣuko brāhmaṇa-kulam upatiṣthate, upatiṣṭhati iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL