Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ud-vibhyā tapa || PS_1,3.27 ||


_____START JKv_1,3.27:

akarmakāt iti vartate /
ut vi ity evaṃ pūrvāt tapater akarmaka-triyāvacanād ātmanepadaṃ bhavati /
uttapate /
vitapate /
dīpyate ity arthaḥ /
akarmakāt ity eva /
uttapati suvarṇaṃ suvarṇa-kāraḥ /
vitapati pr̥thvīṃ savitā /
svāṅgakarmakāc ca+iti vaktavyam /
uttapate pāṇim, uttapate pr̥ṣṭham /
vitapate pāṇim, vitapate pr̥ṣṭham /
svāṅgaṃ ca+iha na pāribhāṣikaṃ gr̥hyate adravaṃ mūrtimat svāṅgam iti /
kiṃ tarhi ? svam aṅgaṃ svāṅgam /
tena+iha na bhavati, devadatto yajñadattasya pr̥ṣṭham uttapati iti /
udvibhyām iti kim ? niṣṭapati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL