Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
ud-vibhyam tapah
Previous
-
Next
Click here to hide the links to concordance
ud
-
vibhyā
ṃ
tapa
ḥ
||
PS
_
1
,
3
.
27
||
_____
START
JKv
_
1
,
3
.
27
:
akarmakāt
iti
vartate
/
ut
vi
ity
evaṃ
pūrvāt
tapater
akarmaka
-
triyāvacanād
ātmanepadaṃ
bhavati
/
uttapate
/
vitapate
/
dīpyate
ity
arthaḥ
/
akarmakāt
ity
eva
/
uttapati
suvarṇaṃ
suvarṇa
-
kāraḥ
/
vitapati
pr̥thvīṃ
savitā
/
svāṅgakarmakāc
ca
+
iti
vaktavyam
/
uttapate
pāṇim
,
uttapate
pr̥ṣṭham
/
vitapate
pāṇim
,
vitapate
pr̥ṣṭham
/
svāṅgaṃ
ca
+
iha
na
pāribhāṣikaṃ
gr̥hyate
adravaṃ
mūrtimat
svāṅgam
iti
/
kiṃ
tarhi
?
svam
aṅgaṃ
svāṅgam
/
tena
+
iha
na
bhavati
,
devadatto
yajñadattasya
pr̥ṣṭham
uttapati
iti
/
udvibhyām
iti
kim
?
niṣṭapati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL