Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

samo gamy-r̥cchi-pracchi-svaraty arti-śru-vidighya || PS_1,3.29 ||


_____START JKv_1,3.29:

akarmakāt iti vartate /
śeṣāt kartari parasmaipadam (*1,3.78) iti prāpte sampūrvebhyo gami r̥cchi pracchi svarati arti śru vidi ity etebhyo 'karmakebhyo dhātubhya ātmanepadaṃ bhavati /
saṅgacchate /
amr̥ddhate /
saṃpr̥cchate /
saṃsvarati /
saṅkalpā asya samaranta /

[#59]
arter luṅi cleḥ sar-ti-śāsty-artibhyaśca (*3,1.56) /
ity aṅ-ādeśaḥ /
tatra prasmaipadeśu ity etan nāśrīyate /
bahulaṃ chandasy amāṅyoge 'pi (*6,4.75) ity āṭ pratiṣadhyate /
r̥dr̥śo 'ṅi guṇaḥ (*7,4.16) iti guṇaḥ -- samaranata /
saṃśr̥ṇute /
saṃvitte /
r̥ccheran ādeśasya grahaṇam, samr̥cchiṣyate /
arty-ādeśasya tv arti ity eva siddham ātmanepadam /
artirubhayatra paṭhyate, gati-prāpaṇayoḥ iti bhvādau, sr̥ gatau iti juhoty-ādau /
viśeṣābhāvād dvayor api grahaṇam /
viderjñāna-arthasya grahanam, parasmaipadibhir gamādibhiḥ sāhacaryāt, na lābha-arthasya svaritettvādubhyatobhāṣasya /
dr̥śeśca+iti vaktavyam /
saṃpaśyate /
akarmakāt ity eva /
grāmaṃ saṃpasyati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL