Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
samo gamy-rrcchi-pracchi-svaraty arti-sru-vidighyah
Previous
-
Next
Click here to hide the links to concordance
samo
gamy
-
r
̥
cchi-
pracchi
-
svaraty
arti
-
śru
-
vidighya
ḥ
||
PS
_
1
,
3
.
29
||
_____
START
JKv
_
1
,
3
.
29
:
akarmakāt
iti
vartate
/
śeṣāt
kartari
parasmaipadam
(*
1
,
3
.
78
)
iti
prāpte
sampūrvebhyo
gami
r̥cchi
pracchi
svarati
arti
śru
vidi
ity
etebhyo
'
karmakebhyo
dhātubhya
ātmanepadaṃ
bhavati
/
saṅgacchate
/
amr̥ddhate
/
saṃpr̥cchate
/
saṃsvarati
/
saṅkalpā
asya
samaranta
/
[#
59
]
arter
luṅi
cleḥ
sar
-
ti
-
śāsty
-
artibhyaśca
(*
3
,
1
.
56
) /
ity
aṅ
-
ādeśaḥ
/
tatra
prasmaipadeśu
ity
etan
nāśrīyate
/
bahulaṃ
chandasy
amāṅyoge
'
pi
(*
6
,
4
.
75
)
ity
āṭ
pratiṣadhyate
/
r̥dr̥śo
'
ṅi
guṇaḥ
(*
7
,
4
.
16
)
iti
guṇaḥ
--
samaranata
/
saṃśr̥ṇute
/
saṃvitte
/
r̥ccheran
ādeśasya
grahaṇam
,
samr̥cchiṣyate
/
arty
-
ādeśasya
tv
arti
ity
eva
siddham
ātmanepadam
/
artirubhayatra
paṭhyate
,
r̥
gati
-
prāpaṇayoḥ
iti
bhvādau
,
r̥
sr̥
gatau
iti
juhoty
-
ādau
/
viśeṣābhāvād
dvayor
api
grahaṇam
/
viderjñāna
-
arthasya
grahanam
,
parasmaipadibhir
gamādibhiḥ
sāhacaryāt
,
na
lābha
-
arthasya
svaritettvādubhyatobhāṣasya
/
dr̥śeśca
+
iti
vaktavyam
/
saṃpaśyate
/
akarmakāt
ity
eva
/
grāmaṃ
saṃpasyati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL