Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
gandhana-avaksepana-sevana-sahasikya-pratithatna-prakathana-upayogesu krrñah
Previous
-
Next
Click here to hide the links to concordance
gandhana
-
avak
ṣ
epa
ṇ
a-
sevana
-
sāhasikya
-
pratithatna
-
prakathana
-
upayoge
ṣ
u
kr
̥
ña
ḥ
||
PS
_
1
,
3
.
32
||
_____
START
JKv
_
1
,
3
.
32
:
kartr
-
abhiprāye
kriyāphale
siddham
eva
-
ātmanepadam
/
akartr
-
abhipraya
-
artho
'
yamārambhaḥ
/
gandhana
-
ādiṣv
artheṣu
vartamānat
karoter
ātmanepadaṃ
bhavati
/
gandhanam
pakāra
-
prayuktaṃ
hiṃsātmakaṃ
sūcanam
/
tathā
hi
,
basta
gandha
ardane
,
arda
hiṃsāyām
iti
cur
-
ādau
pathyate
/
avakṣepaṇam
bhartsanam
/
sevanam
anuvr̥ttiḥ
/
sāhasikyaṃ
sāhasikaṃ
karma
/
pratiyatnaḥ
sato
guṇa
-
antarādhānam
/
prakathanaṃ
prakarṣeṇa
kathanam
/
upayogo
dharmādi
prayojano
viniyogaḥ
/
gandhane
tāvat
--
utkurute
/
udākurute
/
sūcayati
ity
arthaḥ
/
avakṣepaṇe
--
śyeno
vartikām
udākurute
/
bhartsayati
ity
arthaḥ
sevate
--
gaṇakānupakurute
/
mahāmātrānupakurute
/
sevate
ity
arthaḥ
/
sāhāsikye
--
paradārān
prakurute
/
[#
60
]
teṣu
sahasā
pravartate
ity
arthaḥ
/
pratiyatne
--
edho
dakasya
+
upaskurute
/
kāṇḍaṃ
guḍasya
+
upaskurute
/
tasya
sato
guṇantarādhānaṃ
karoti
ity
arthaḥ
/
ṣaṣṭhīsuṭau
karoteḥ
pratiyatna
eva
vidhīyete
/
prakathane
--
gāthāḥ
prakurute
/
janāpavādān
prakurute
/
prakarṣeṇa
kathayati
ity
arthaḥ
/
upayoge
--
śatam
prakurute
/
sahasraṃ
prakurute
/
dharma
-
arthaṃ
śataṃ
viniyuṅkte
ity
arthaḥ
/
eteṣu
iti
kim
?
kaṭaṃ
karoti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL