Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

gandhana-avakepaa-sevana-sāhasikya-pratithatna-prakathana-upayogeu kr̥ña || PS_1,3.32 ||


_____START JKv_1,3.32:

kartr-abhiprāye kriyāphale siddham eva-ātmanepadam /
akartr-abhipraya-artho 'yamārambhaḥ /
gandhana-ādiṣv artheṣu vartamānat karoter ātmanepadaṃ bhavati /
gandhanam pakāra-prayuktaṃ hiṃsātmakaṃ sūcanam /
tathā hi, basta gandha ardane, arda hiṃsāyām iti cur-ādau pathyate /
avakṣepaṇam bhartsanam /
sevanam anuvr̥ttiḥ /
sāhasikyaṃ sāhasikaṃ karma /
pratiyatnaḥ sato guṇa-antarādhānam /
prakathanaṃ prakarṣeṇa kathanam /
upayogo dharmādi prayojano viniyogaḥ /
gandhane tāvat -- utkurute /
udākurute /
sūcayati ity arthaḥ /
avakṣepaṇe -- śyeno vartikām udākurute /
bhartsayati ity arthaḥ sevate -- gaṇakānupakurute /
mahāmātrānupakurute /
sevate ity arthaḥ /
sāhāsikye -- paradārān prakurute /

[#60]

teṣu sahasā pravartate ity arthaḥ /
pratiyatne -- edho dakasya+upaskurute /
kāṇḍaṃ guḍasya+upaskurute /
tasya sato guṇantarādhānaṃ karoti ity arthaḥ /
ṣaṣṭhīsuṭau karoteḥ pratiyatna eva vidhīyete /
prakathane -- gāthāḥ prakurute /
janāpavādān prakurute /
prakarṣeṇa kathayati ity arthaḥ /
upayoge -- śatam prakurute /
sahasraṃ prakurute /
dharma-arthaṃ śataṃ viniyuṅkte ity arthaḥ /
eteṣu iti kim ? kaṭaṃ karoti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL