Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
sammanana-utsañjana-acaryakarana-jñana-bhrrti-viganana-vyayesu niyah
Previous
-
Next
Click here to hide the links to concordance
sammānana
-
utsañjana
-
ācāryakara
ṇ
a-
jñāna
-
bhr
̥
ti-
viga
ṇ
ana-
vyaye
ṣ
u
niya
ḥ
||
PS
_
1
,
3
.
36
||
_____
START
JKv
_
1
,
3
.
36
:
ṇīñ
prāpaṇe
/
asmāt
kartr
-
abhiprāye
kriyāphale
siddham
eva
-
ātmanepadam
/
akartr
-
abhiprayārtho
'
yam
ārambhaḥ
/
ṇīñ
prāpṇe
ity
etasmāt
dhātor
ātmanepadaṃ
bhavati
sammānana
-
ādiṣu
viśeṣaṇeṣu
satsu
/
sammānanaṃ
pūjanam
--
nayate
cārvī
lokāyate
/
cārvī
buddhiḥ
,
tat
-
sambandhād
acārye
'
pi
cārvī
/
sa
lokāyate
śāstre
pada
-
arthān
nayate
,
upapattibhiḥ
sthirīkr̥tya
śiṣyebhyaḥ
prāpayati
/
te
yuktibhiḥ
sthāpyamānāḥ
sammānitāḥ
pūjitā
bhavanti
/
utsañjanam
utkṣepaṇam
--
māṇavakam
udānayate
/
utkṣipati
ity
arthaḥ
/
ācārya
-
karaṇam
ācāryakriyā
--
māṇavakam
īdr̥śena
vidhinā
ātma
-
samīpaṃ
prāpyati
yathā
sa
upanetā
svayam
ācāryaḥ
sampadyate
/
māṇavakam
upanayate
/
ātmānam
ācāryīkurvan
māṇavakam
ātma
-
samīpaṃ
prāpayati
ity
arthaḥ
/
jñānaṃ
prameya
-
niścayaḥ
--
nayate
carvī
lokayate
/
tatra
prameyaṃ
niścinoti
ity
arthaḥ
/
bhr̥tirvetanam
--
karmakarānupanayate
/
bhr̥tidānena
samīpaṃ
karoti
ity
arthaḥ
/
vigaṇanam
r̥ṇāder
niryātanam
--
madrāḥ
karam
vinayante
/
niryātayanti
ity
arthaḥ
/
vyayo
dharma
-
ādiṣu
viniyogaḥ
/
śataṃ
vinayate
/
sahasraṃ
vinayate
/
dharma
-
ādy
-
arthaṃ
śatam
viniyuṅkte
ity
arthaḥ
/
eteṣu
iti
kim
?
ajāṃ
nayati
grāmam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
61
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL