Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pra-upābhyā samarthābhyām || PS_1,3.42 ||


_____START JKv_1,3.42:

pra up ity etābhyāṃ parasmāt kramater ātmanepadaṃ bhavati, tau cet propau samarthau tulya-arthau bhavataḥ /
kva cānayos tulya-arthatā ? ādikarmaṇi /
prakramate bhoktum /
upakramate bhoktum /
samarthābhyām iti kim ? pūrvedhyuḥ prakrāmati /
gacchati ity arthaḥ /
aparedhyur upakrāmati /
āgacchati ity arthaḥ /
atha upaparābhyām (*1,3.39) ity anena ātmanepadam atra karmān na bhāti ? vr̥ttyādi-grahaṇam tatra anuvartate /
tato 'nyatra+idaṃ pratyudāharaṇam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL