Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
bhasana-upasambhasa-jñana-yatna-vimaty-upamantranesu vadah
Previous
-
Next
Click here to hide the links to concordance
bhāsana
-
upasambhā
ṣ
ā-
jñāna
-
yatna
-
vimaty
-
upamantra
ṇ
e
ṣ
u
vada
ḥ
||
PS
_
1
,
3
.
47
||
_____
START
JKv
_
1
,
3
.
47
:
śeṣāt
kartari
parasmaipade
prāpte
bhāsana
-
ādiśu
viśeṣaṇeṣu
satsu
vadater
ātmanepadaṃ
bhavati
/
bhāsanaṃ
dīptiḥ
--
vadate
cārvī
lokāyate
/
bhāsamāno
dīpyamānas
tatra
padārthān
vyaktīkaroti
ity
arthaḥ
/
upasambhāṣā
upasāntvanam
-
karmakarānupavadate
/
[#
63
]
upasāntvayati
ity
arthaḥ
/
jñānaṃ
samyagavabodhaḥ
--
vadate
cārvī
lokāyate
/
jānāti
vaditum
ity
arthaḥ
/
yatna
utsāhaḥ
--
kṣetre
vadate
/
gehe
vadate
/
tad
-
viṣayam
utsāham
āviṣkaroti
ity
arthaḥ
/
vimatirnānāmatiḥ
-
kṣetre
vivadante
/
gehe
vivadante
/
vimatipatitā
vicitraṃ
bhāṣante
ity
arthaḥ
/
upamantraṇaṃ
rahasyupacchandanam
-
kulabhāryām
upavadate
/
paradārān
upavadate
/
upacchandayti
ity
arthaḥ
/
eteṣu
iti
kim
?
yat
kiñcid
vadati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL