Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

jñā-śru-smr̥-dr̥śā sana || PS_1,3.57 ||


_____START JKv_1,3.57:

jñā śru samr̥ dr̥ś ity eteṣāṃ sannantānām ātmanepdaṃ bhavati /
tatra jānāteḥ apahnave jñaḥ (*1,3.44) iti tribhiḥ sūtrair ātmanepadaṃ vihitam, śru-dr̥śor api samo gamyr̥cchi (*1,3.29) ity atra vihitam /
tasmin viṣaye pūrvavat sanaḥ (*1,3.62) ity eva siddham ātmanepadam /
tato 'nyatra anena vidhīyate /
smarate punar aprāpta eva vidhānam /
dharmaṃ jijñāsate /
guruṃ śuśrūṣate /
naṣṭaṃ susmūrṣate /
nr̥paṃ didr̥kṣate /
sanaḥ iti kim ? jānāti, śr̥ṇoti, smarati, paṣyati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL