Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

iko gua-vr̥ddhī || PS_1,1.3 ||


_____START JKv_1,1.3:

paribhāṣā iyaṃ sthāni-niyama-arthā /
aniyama-prasaṅge niyamo vidhīyate /
vr̥ddhi-guṇau svasañjñayā śiṣyamāṇau ikaḥ eva sthāne veditavyau /
vakṣyati -- sārvadhātuka-ardhadhātukayoḥ (*7,3.84) aṅgasya guṇa iti /
sa iko eva sthāne viditavyaḥ /
nayati /
bhavati /
vr̥ddhiḥ khalv api -- akārṣīt /

[#7]

ahārṣīt /
acaiṣīt /
anaiṣīt /
alāvīt /
astāvīt /
guṇa-vr̥ddhī svasañjñayā vidhīyete, tatra ikaḥ iti etad-upasthitaṃ draṣṭavyam /
kiṃ kr̥taṃ bhavati ? dvitīyayā ṣaṣṭhī prādurbhāvyate /
midimr̥jipugantalaghaūpardhācchidr̥śikṣiprakṣudreṣvaṅgena ig viśeṣyate /
jusi sārvadhātuka-ādi-guṇeṣu ika-aṅgaṃ viśeṣyate /
medyate /
abighayuḥ /
ikaḥ iti kim? ātsandhy-akṣara-vyañjanānāṃ bhūt /
yānam /
glāyati /
umbhitā /
punar guṇa-vr̥ddhi-grahaṇaṃ svasañjñyā vidhāne niyama-artham /
iha bhūt -- dyauḥ, panthāḥ, saḥ, imam iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL