Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
iko guna-vrrddhi
Previous
-
Next
Click here to hide the links to concordance
iko
gu
ṇ
a-
vr
̥
ddhī
||
PS
_
1
,
1
.
3
||
_____
START
JKv
_
1
,
1
.
3
:
paribhāṣā
iyaṃ
sthāni
-
niyama
-
arthā
/
aniyama
-
prasaṅge
niyamo
vidhīyate
/
vr̥ddhi
-
guṇau
svasañjñayā
śiṣyamāṇau
ikaḥ
eva
sthāne
veditavyau
/
vakṣyati
--
sārvadhātuka
-
ardhadhātukayoḥ
(*
7
,
3
.
84
)
aṅgasya
guṇa
iti
/
sa
iko
eva
sthāne
viditavyaḥ
/
nayati
/
bhavati
/
vr̥ddhiḥ
khalv
api
--
akārṣīt
/
[#
7
]
ahārṣīt
/
acaiṣīt
/
anaiṣīt
/
alāvīt
/
astāvīt
/
guṇa
-
vr̥ddhī
svasañjñayā
vidhīyete
,
tatra
ikaḥ
iti
etad
-
upasthitaṃ
draṣṭavyam
/
kiṃ
kr̥taṃ
bhavati
?
dvitīyayā
ṣaṣṭhī
prādurbhāvyate
/
midimr̥jipugantalaghaūpardhācchidr̥śikṣiprakṣudreṣvaṅgena
ig
viśeṣyate
/
jusi
sārvadhātuka
-
ādi
-
guṇeṣu
ika
-
aṅgaṃ
viśeṣyate
/
medyate
/
abighayuḥ
/
ikaḥ
iti
kim
?
ātsandhy
-
akṣara
-
vyañjanānāṃ
mā
bhūt
/
yānam
/
glāyati
/
umbhitā
/
punar
guṇa
-
vr̥ddhi
-
grahaṇaṃ
svasañjñyā
vidhāne
niyama
-
artham
/
iha
mā
bhūt
--
dyauḥ
,
panthāḥ
,
saḥ
,
imam
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL