Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pūrvavat sana || PS_1,3.62 ||


_____START JKv_1,3.62:

sanaḥ pūrvo yo dhātuḥ ātmanepadī, tadvat sannantād ātmanepadam bhavati /
yena nimittena pūrvasmād ātmanepadaṃ vidhīyate tena+eva sannantādapi bhavati /
anudātta-ṅita ātmanepadam (*1,3.12) -- āste, śete /
sannantād api tad eva nimittam - āsisiṣate, śiśayiṣate /
ner viśaḥ (*1,3.17) -- niviśate, nivivikṣate /
āṅa udgamne (*1,3.40) -- ākramate, ācikraṃsate /
iha na bhavati, śiśatsati, mumūrṣati /
na hi śadimriyatimātram ātmanepadanimittam /
kiṃ tarhi ? śidādy api, tac ca+iha na asti /
yasya ca pūrvatra+eva nimitta-bhāvaḥ pratiśidhyate, tat sannanteśv apy animittam -- anucikīrṣati /
parācikīrṣati /
iha jugupsate, mīmāṃsate iti ? anudātta-ṅita ity eva siddham ātmanepdam /
avayave kr̥taṃ liṅgaṃ samudāyasya viśeṣakaṃ bhavati iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL