Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
purvavat sanah
Previous
-
Next
Click here to hide the links to concordance
pūrvavat
sana
ḥ
||
PS
_
1
,
3
.
62
||
_____
START
JKv
_
1
,
3
.
62
:
sanaḥ
pūrvo
yo
dhātuḥ
ātmanepadī
,
tadvat
sannantād
ātmanepadam
bhavati
/
yena
nimittena
pūrvasmād
ātmanepadaṃ
vidhīyate
tena
+
eva
sannantādapi
bhavati
/
anudātta
-
ṅita
ātmanepadam
(*
1
,
3
.
12
) --
āste
,
śete
/
sannantād
api
tad
eva
nimittam
-
āsisiṣate
,
śiśayiṣate
/
ner
viśaḥ
(*
1
,
3
.
17
) --
niviśate
,
nivivikṣate
/
āṅa
udgamne
(*
1
,
3
.
40
) --
ākramate
,
ācikraṃsate
/
iha
na
bhavati
,
śiśatsati
,
mumūrṣati
/
na
hi
śadimriyatimātram
ātmanepadanimittam
/
kiṃ
tarhi
?
śidādy
api
,
tac
ca
+
iha
na
asti
/
yasya
ca
pūrvatra
+
eva
nimitta
-
bhāvaḥ
pratiśidhyate
,
tat
sannanteśv
apy
animittam
--
anucikīrṣati
/
parācikīrṣati
/
iha
jugupsate
,
mīmāṃsate
iti
?
anudātta
-
ṅita
ity
eva
siddham
ātmanepdam
/
avayave
kr̥taṃ
liṅgaṃ
samudāyasya
viśeṣakaṃ
bhavati
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL