Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
am-pratyayavat krrño 'nuprayogasya
Previous
-
Next
Click here to hide the links to concordance
ām
-
pratyayavat
kr
̥
ño '
nuprayogasya
||
PS
_
1
,
3
.
63
||
_____
START
JKv
_
1
,
3
.
63
:
akartr
-
abhiprāya
-
artho
'
yam
-
ārambhaḥ
/
ām
-
pratyayo
yasmāt
so
'
yam
-
ām
-
pratyayaḥ
/
ām
-
pratyayasya
+
iva
dhātoḥ
kr̥ño
'
nuprayogasya
ātmanepadaṃ
bhavati
/
īkṣāñcakre
/
īhāñcakre
/
yadi
vidhy
-
artham
etat
,
tarhi
udubjāñcakāra
,
udumbhāñcakāra
iti
kartr
-
abhiprāye
kriyāphale
atmanepadaṃ
prāpnoti
/
na
+
eṣa
doṣaḥ
/
ubhayam
anena
kriyate
,
vidhiḥ
niyamaś
ca
/
katham
?
pūrvavat
iti
vartate
/
sa
dvitīyo
yatno
niyama
-
artho
bhaviṣyati
/
kr̥ñaḥ
iti
kim
?
īkṣāmāsa
/
īkṣāmbabhūva
/
kathaṃ
punar
asya
anuprayogaḥ
yāvatā
kr̥ñ
ca
anuprayujyate
liti
(*
3
,
1
.
40
)
ity
ucyate
?
kr̥ñ
iti
pratyāhāra
-
grahaṇaṃ
tatra
vijñāyate
/
kva
saṃniviṣṭānāṃ
pratyāhāraḥ
?
abhūtatadbhāve
kr̥
-
bhv
-
astiyoge
sampadyakartari
cviḥ
(*
5
,
4
.
50
)
iti
kr̥
-
śabdād
ārabhya
yāvat
kr̥ño
dvitīya
-
tr̥tīya
-
śamba
-
bījāt
kr̥ṣau
(*
5
,
4
.
58
)
iti
ñakaram
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL