Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ām-pratyayavat kr̥ño 'nuprayogasya || PS_1,3.63 ||


_____START JKv_1,3.63:

akartr-abhiprāya-artho 'yam-ārambhaḥ /
ām-pratyayo yasmāt so 'yam-ām-pratyayaḥ /
ām-pratyayasya+iva dhātoḥ kr̥ño 'nuprayogasya ātmanepadaṃ bhavati /
īkṣāñcakre /
īhāñcakre /
yadi vidhy-artham etat, tarhi udubjāñcakāra, udumbhāñcakāra iti kartr-abhiprāye kriyāphale atmanepadaṃ prāpnoti /
na+eṣa doṣaḥ /
ubhayam anena kriyate, vidhiḥ niyamaś ca /
katham ? pūrvavat iti vartate /
sa dvitīyo yatno niyama-artho bhaviṣyati /
kr̥ñaḥ iti kim ? īkṣāmāsa /
īkṣāmbabhūva /
kathaṃ punar asya anuprayogaḥ yāvatā kr̥ñ ca anuprayujyate liti (*3,1.40) ity ucyate ? kr̥ñ iti pratyāhāra-grahaṇaṃ tatra vijñāyate /
kva saṃniviṣṭānāṃ pratyāhāraḥ ? abhūtatadbhāve kr̥-bhv-astiyoge sampadyakartari cviḥ (*5,4.50) iti kr̥-śabdād ārabhya yāvat kr̥ño dvitīya-tr̥tīya-śamba-bījāt kr̥ṣau (*5,4.58) iti ñakaram //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL