Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bhujo 'navane || PS_1,3.66 ||


_____START JKv_1,3.66:

bhuja pālanābhyavahārayoḥ iti rudhādau paṭhyate /
tasmād anavane 'pālane vartamānād ātmanepadaṃ bhavati /
bhuṅkte, bhuñjāte, bhuñjate /
anavane iti kim ? bhunakty enam agnir āhitaḥ /
anavana iti pratiṣedhena raudhādikasya-eva grahanaṃ vijñāyate, na taudādikasya bhujo kauṭilye ity asya /
tena+iha na bhavati, vibhujati pāṇim //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL