Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

e raau yat karma au cet sa kartā 'nādhyāne || PS_1,3.67 ||


_____START JKv_1,3.67:

ṇicś ca (*1,3.74) iti kartr-abhiprāye kriyā-phale siddham eva ātmanepadam /
akartr-abhiprāyārtho 'yama-arambhaḥ /
ṇy-antā dātmanepdaṃ bhavati /
katham ? aṇau yat karma ṇau cet tad eva karma, sa eva kartā bhavati, anādhyāne ādhyānaṃ varjayitvā /
ārohanti hastinaṃ hastipakāḥ, arohayate hastī svayam eva /
upasiñcanti hastinaṃ hastipakāḥ, upasecayate hastī svayam eva /
paśyanti bhr̥tyā rājānam, darśayate rājā svayam eva /
ṇeḥ iti kim ? ārohanti hastinaṃ hastipakāḥ, ārohayamāṇo hastī sādhvārohati /
aṇau iti kim ? ganayati ganaṃ gopālakaḥ, ganayati gaṇaḥ svayam eva /
karma-grahaṇaṃ kim ? lunāti dātrena, lāvyati dātram svayam eva /
ṇau ced-grahanaṃ samāna-kriya-artham -- ārohanti hastinaṃ hastipakāḥ, ārohayamāṇo hastī bhītān secayati maūtreṇa /
yatsa-grahaṇam ananyakarma-artham /
ārohanti hastinaṃ hastipakāḥ, ārohayamāṇo hastī sthalamārohayati manuṣyān /
kartā iti kim ? ārohanti hastinam hastipakāḥ, tānarohayati mahāmātraḥ /
anādhyāne iti kim ? smarati vaṅgulmasya kokilaḥ, samarayatyenaṃ vaṅgulmaḥ svayam eva /
nanu cātra karmakartari mūlodāharaṇāni /
tatra karma-vadbhāvena+eva siddham ātmanepadam /
kim artham idam ucyate ? karmasthabhāvakānāṃ karmasthakriyāṇāṃ ca karmavadatideśo vijñāyate /
kartr̥stha-artho 'yam-ārambhaḥ /
tathā ca ruhiḥ kartr̥stha-kriyaḥ, dr̥śiḥ kartr̥sthabhāvakaḥ udāhr̥taḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#68]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL