Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
ne ranau yat karma nau cet sa karta 'nadhyane
Previous
-
Next
Click here to hide the links to concordance
ṇ
e
ra
ṇ
au
yat
karma
ṇ
au
cet
sa
kartā
'
nādhyāne
||
PS
_
1
,
3
.
67
||
_____
START
JKv
_
1
,
3
.
67
:
ṇicś
ca
(*
1
,
3
.
74
)
iti
kartr
-
abhiprāye
kriyā
-
phale
siddham
eva
ātmanepadam
/
akartr
-
abhiprāyārtho
'
yama
-
arambhaḥ
/
ṇy
-
antā
dātmanepdaṃ
bhavati
/
katham
?
aṇau
yat
karma
ṇau
cet
tad
eva
karma
,
sa
eva
kartā
bhavati
,
anādhyāne
ādhyānaṃ
varjayitvā
/
ārohanti
hastinaṃ
hastipakāḥ
,
arohayate
hastī
svayam
eva
/
upasiñcanti
hastinaṃ
hastipakāḥ
,
upasecayate
hastī
svayam
eva
/
paśyanti
bhr̥tyā
rājānam
,
darśayate
rājā
svayam
eva
/
ṇeḥ
iti
kim
?
ārohanti
hastinaṃ
hastipakāḥ
,
ārohayamāṇo
hastī
sādhvārohati
/
aṇau
iti
kim
?
ganayati
ganaṃ
gopālakaḥ
,
ganayati
gaṇaḥ
svayam
eva
/
karma
-
grahaṇaṃ
kim
?
lunāti
dātrena
,
lāvyati
dātram
svayam
eva
/
ṇau
ced
-
grahanaṃ
samāna
-
kriya
-
artham
--
ārohanti
hastinaṃ
hastipakāḥ
,
ārohayamāṇo
hastī
bhītān
secayati
maūtreṇa
/
yatsa
-
grahaṇam
ananyakarma
-
artham
/
ārohanti
hastinaṃ
hastipakāḥ
,
ārohayamāṇo
hastī
sthalamārohayati
manuṣyān
/
kartā
iti
kim
?
ārohanti
hastinam
hastipakāḥ
,
tānarohayati
mahāmātraḥ
/
anādhyāne
iti
kim
?
smarati
vaṅgulmasya
kokilaḥ
,
samarayatyenaṃ
vaṅgulmaḥ
svayam
eva
/
nanu
cātra
karmakartari
mūlodāharaṇāni
/
tatra
karma
-
vadbhāvena
+
eva
siddham
ātmanepadam
/
kim
artham
idam
ucyate
?
karmasthabhāvakānāṃ
karmasthakriyāṇāṃ
ca
karmavadatideśo
vijñāyate
/
kartr̥stha
-
artho
'
yam
-
ārambhaḥ
/
tathā
ca
ruhiḥ
kartr̥stha
-
kriyaḥ
,
dr̥śiḥ
kartr̥sthabhāvakaḥ
udāhr̥taḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
68
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL