Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

liya samānana-śālīnīkaraayoś ca || PS_1,3.70 ||


_____START JKv_1,3.70:

ṇeḥ iti vartate /
akartr-abhiprāya-artho 'yam-ārambhaḥ /
līṅ śleṣaṇe iti divādau paṭhyate śleṣaṇe iti ca kryādau /
viśeṣābhāvād dvayor api grahaṇam /
liyo ṇy-antāt saṃmānane śālīnīkaraṇe ca vartamānād ātmanepadaṃ bhavati /
ca-śabdāt pralambhane ca /
sammānanaṃ pūjanam - jaṭābhir ālāpayate /
pūjāṃ samadhigacchati ity arthaḥ /
śālīnīkaraṇaṃ nyagbhāvanam - śyeno vartikāmullāpayte /
nyakkaroti ity arthaḥ /
pralambhane - kastvāmullāpayate /
visaṃvādayati it yarthaḥ /
vibhāṣā līyateḥ (*6,1.51) iti ātvaṃ vidhīyate /
tad-asmin viṣaye nityam anyatra vikalpaḥ /
vyavasthita-vibhāṣā hi /
sammānanādiṣu iti kim ? bālakamullāpayati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL