Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

svarita-ñita kartr-abhiprāye kriyāphale || PS_1,3.72 ||


_____START JKv_1,3.72:

ṇeḥ iti nivr̥ttam /
śeṣāt kartari parasmaipade prapte svariteto ye dhātavo ñitaś ca tebhyaḥ ātmanepadaṃ bhavati, kartāraṃ cet kriyāphalam abhipraiti /
kriyāyāḥ phalaṃ kriyāphalaṃ pradhāna-bhūtam, yad-artham asau kriyā ārabhyate tac cet kartur lakāra-vācyasya bhavati /
yajate /
pacate /
ñitaḥ khalv api - sunute /
kurute /
svargādi pradhāna-phalam iha kartāram abhipraiti /
kartrabhiprāye iti kim ? yajanti yājakāḥ /
pacanti pācakāḥ /
kurvanti karmakarāḥ /
yady api dakṣiṇā bhr̥tiś ca kartuḥ phalmihāsti tathā api na tad-arthaḥ kriyārambhaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL