Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
svarita-ñitah kartr-abhipraye kriyaphale
Previous
-
Next
Click here to hide the links to concordance
svarita
-
ñita
ḥ
kartr
-
abhiprāye
kriyāphale
||
PS
_
1
,
3
.
72
||
_____
START
JKv
_
1
,
3
.
72
:
ṇeḥ
iti
nivr̥ttam
/
śeṣāt
kartari
parasmaipade
prapte
svariteto
ye
dhātavo
ñitaś
ca
tebhyaḥ
ātmanepadaṃ
bhavati
,
kartāraṃ
cet
kriyāphalam
abhipraiti
/
kriyāyāḥ
phalaṃ
kriyāphalaṃ
pradhāna
-
bhūtam
,
yad
-
artham
asau
kriyā
ārabhyate
tac
cet
kartur
lakāra
-
vācyasya
bhavati
/
yajate
/
pacate
/
ñitaḥ
khalv
api
-
sunute
/
kurute
/
svargādi
pradhāna
-
phalam
iha
kartāram
abhipraiti
/
kartrabhiprāye
iti
kim
?
yajanti
yājakāḥ
/
pacanti
pācakāḥ
/
kurvanti
karmakarāḥ
/
yady
api
dakṣiṇā
bhr̥tiś
ca
kartuḥ
phalmihāsti
tathā
api
na
tad
-
arthaḥ
kriyārambhaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL