Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
sesat kartari parasmaipadam
Previous
-
Next
Click here to hide the links to concordance
śe
ṣ
āt
kartari
parasmaipadam
||
PS
_
1
,
3
.
78
||
_____
START
JKv
_
1
,
3
.
78
:
pūrveṇa
prakaraṇena
ātmanepada
-
niyamaḥ
kr̥taḥ
,
na
prasmaipada
-
niyamaḥ
/
tat
sarvataḥ
prāpnoti
,
tad
-
artham
idam
ucyate
/
yebhyo
dhātubhyo
yena
viśeṣaṇena
ātmanepadam
uktaṃ
tato
yad
-
anyat
sa
śeṣaḥ
/
śeṣāt
kartari
parasmaipadaṃ
bhavati
/
śeṣād
eva
na
anyasmāt
/
anudāttaṅita
ātmanepadam
uktam
--
aste
/
śete
/
tato
'
nyatra
parasmaipadam
bhavati
--
yāti
/
vāti
/
nerviśaḥ
ātmanepadam
uktam
--
niviśate
/
tato
'
nyatra
parasmaipadam
--
āviśati
/
praviśati
/
kartari
iti
kim
?
pacyate
/
gamyate
/
karmakartari
kasmāt
parasmaipadaṃ
na
bhavati
,
pacyate
odanaḥ
svayam
eva
?
kartari
karma
-
vyatihāre
(*
1
,
3
.
14
)
iti
dvitīyaṃ
kartr̥
-
grahaṇam
anuvartate
,
tena
kartā
-
eva
yaḥ
kartā
tatra
prasmaipadam
bhavati
,
karmakartari
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL