Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śeāt kartari parasmaipadam || PS_1,3.78 ||


_____START JKv_1,3.78:

pūrveṇa prakaraṇena ātmanepada-niyamaḥ kr̥taḥ, na prasmaipada-niyamaḥ /
tat sarvataḥ prāpnoti, tad-artham idam ucyate /
yebhyo dhātubhyo yena viśeṣaṇena ātmanepadam uktaṃ tato yad-anyat sa śeṣaḥ /
śeṣāt kartari parasmaipadaṃ bhavati /
śeṣād eva na anyasmāt /
anudāttaṅita ātmanepadam uktam -- aste /
śete /
tato 'nyatra parasmaipadam bhavati -- yāti /
vāti /
nerviśaḥ ātmanepadam uktam -- niviśate /
tato 'nyatra parasmaipadam -- āviśati /
praviśati /
kartari iti kim ? pacyate /
gamyate /
karmakartari kasmāt parasmaipadaṃ na bhavati, pacyate odanaḥ svayam eva ? kartari karma-vyatihāre (*1,3.14) iti dvitīyaṃ kartr̥-grahaṇam anuvartate, tena kartā-eva yaḥ kartā tatra prasmaipadam bhavati, karmakartari na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL