Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

abhi-praty-atibhya kipa || PS_1,3.80 ||


_____START JKv_1,3.80:

kṣipa preraṇe svaritet /
tataḥ kartr-abhiprāya-kriyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /
abhi prati ati ity evaṃ pūrvāt kṣipaḥ parasmaipadaṃ bhavati /
abhikṣipati /
pratikṣipati /
atikṣipati /
abhi-praty-atibhyaḥ iti kim ? ākṣipate /
dvitīyam api kartr̥-grahaṇam anuvartate, tena+iha na bhavati, abhikṣipyate svayam eva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#71]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL