Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

budha-yudha-naśa-jana-i-pru-dru-srubhyo e || PS_1,3.86 ||


_____START JKv_1,3.86:

ṇicaś ca (*1,3.74) iti kartr-abhiprāya-triyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /
budha yudha naśa jana iṅ pru dru sru ity etebhyo ṇyantemyaḥ parasmaipadam bhavati /
bodhyati /
yodhyati /
nāśayati /
janayati /
adhyāpayati /
prāvayati /
drāvayati /
sravayati /

[#72]

ye 'tra-akarmakās teṣām aṇāv-akarmakāc cittavat-kartr̥kāt (*1,3.88) ity evaṃ siddhe vacanam idam acittavat-kartr̥ka-artham /
bodhyati padmam /
yodhyanti kāṣṭhāni /
nāśayati duḥkham /
janayati sukham /
ye 'tra calana-artha api teṣām nigaraṇa-calana-arthebhyaś ca (*1,3.87) iti siddhe yadā na calana-arthās tad-arthaṃ vacanam /
pravate /
prāpnoti iti gamyate /
ayo dravati /
vilīyate ity arthaḥ kuṇḍikā sravati /
syandate ity arthaḥ /
tad-viṣayāṇy udāharaṇāni { - prāvayati /
drāvayati /
srāvayati} //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL