Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
budha-yudha-nasa-jana-in-pru-dru-srubhyo neh
Previous
-
Next
Click here to hide the links to concordance
budha
-
yudha
-
naśa
-
jana
-
i
ṅ
-
pru
-
dru
-
srubhyo
ṇ
e
ḥ
||
PS
_
1
,
3
.
86
||
_____
START
JKv
_
1
,
3
.
86
:
ṇicaś
ca
(*
1
,
3
.
74
)
iti
kartr
-
abhiprāya
-
triyāphala
-
vivakṣāyām
ātmanepade
prāpte
parasmaipadaṃ
vidhīyate
/
budha
yudha
naśa
jana
iṅ
pru
dru
sru
ity
etebhyo
ṇyantemyaḥ
parasmaipadam
bhavati
/
bodhyati
/
yodhyati
/
nāśayati
/
janayati
/
adhyāpayati
/
prāvayati
/
drāvayati
/
sravayati
/
[#
72
]
ye
'
tra
-
akarmakās
teṣām
aṇāv
-
akarmakāc
cittavat
-
kartr̥kāt
(*
1
,
3
.
88
)
ity
evaṃ
siddhe
vacanam
idam
acittavat
-
kartr̥ka
-
artham
/
bodhyati
padmam
/
yodhyanti
kāṣṭhāni
/
nāśayati
duḥkham
/
janayati
sukham
/
ye
'
tra
calana
-
artha
api
teṣām
nigaraṇa
-
calana
-
arthebhyaś
ca
(*
1
,
3
.
87
)
iti
siddhe
yadā
na
calana
-
arthās
tad
-
arthaṃ
vacanam
/
pravate
/
prāpnoti
iti
gamyate
/
ayo
dravati
/
vilīyate
ity
arthaḥ
kuṇḍikā
sravati
/
syandate
ity
arthaḥ
/
tad
-
viṣayāṇy
udāharaṇāni
{ -
prāvayati
/
drāvayati
/
srāvayati
} //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL