Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

aāv akarmakāc cittavat-kartr̥kāt || PS_1,3.88 ||


_____START JKv_1,3.88:


ṇeḥ iti vartate /
kartr-abhiprāya-kriyāphala-vivakṣāyām ātmanepadāpavādaḥ parasmaipadaṃ vidhīyate /
aṇyanto yo dhatur akarmakaś cittavat-kartr̥kaś ca tasmād ṇyantāt parasmaipadaṃ bhavati /
āste devadattaḥ, āsayati devadattam /
śete devadattaḥ, śāyayati devadattam /
aṇau iti kim ? cetayamānaṃ prayojayati cetayate, iti kecit pratyudāharanti tad-yuktam /
hetumaṇṇico vidhiḥ /
pratiṣedho 'pi pratyāsattes tasya+eva nyāyyaḥ /
tasmād iha cetayati iti parasmaipadena+eva bhavitavyam /
idaṃ tu pratyudaharaṇam -- ārohayamāṇaṃ prayuḍkte ārohayate /
akarmakāt iti kim ? kaṭhaṃ kurvāṇaṃ prayuṅkte kārayate /
citavatkartr̥kāt iti kim ? śuṣyanti vrīhayaḥ, śoṣayate vrīhīnātapaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL