Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
anav akarmakac cittavat-kartrrkat
Previous
-
Next
Click here to hide the links to concordance
a
ṇ
āv
akarmakāc
cittavat
-
kartr
̥
kāt
||
PS
_
1
,
3
.
88
||
_____
START
JKv
_
1
,
3
.
88
:
ṇeḥ
iti
vartate
/
kartr
-
abhiprāya
-
kriyāphala
-
vivakṣāyām
ātmanepadāpavādaḥ
parasmaipadaṃ
vidhīyate
/
aṇyanto
yo
dhatur
akarmakaś
cittavat
-
kartr̥kaś
ca
tasmād
ṇyantāt
parasmaipadaṃ
bhavati
/
āste
devadattaḥ
,
āsayati
devadattam
/
śete
devadattaḥ
,
śāyayati
devadattam
/
aṇau
iti
kim
?
cetayamānaṃ
prayojayati
cetayate
,
iti
kecit
pratyudāharanti
tad
-
yuktam
/
hetumaṇṇico
vidhiḥ
/
pratiṣedho
'
pi
pratyāsattes
tasya
+
eva
nyāyyaḥ
/
tasmād
iha
cetayati
iti
parasmaipadena
+
eva
bhavitavyam
/
idaṃ
tu
pratyudaharaṇam
--
ārohayamāṇaṃ
prayuḍkte
ārohayate
/
akarmakāt
iti
kim
?
kaṭhaṃ
kurvāṇaṃ
prayuṅkte
kārayate
/
citavatkartr̥kāt
iti
kim
?
śuṣyanti
vrīhayaḥ
,
śoṣayate
vrīhīnātapaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL