Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
na padamy-anyama-anyasa-parimuha-ruci-nrrti-vada-vasah
Previous
-
Next
Click here to hide the links to concordance
na
pādamy
-
ā
ṅ
yama-
ā
ṅ
yasa-
parimuha
-
ruci
-
nr
̥
ti-
vada
-
vasa
ḥ
||
PS
_
1
,
3
.
89
||
_____
START
JKv
_
1
,
3
.
89
:
pūrveṇa
yogadvayena
kartrabhipraya
-
kriyāphala
-
vivakṣāyām
ātmanepada
-
apavādaḥ
parasmaipadaṃ
vihitam
/
tasya
pratiṣedho
'
yam
-
ucyate
/
yat
kartrabhiprāya
-
viṣayam
ātmanepadaṃ
tad
-
avasthitam
eva
,
na
pratiṣidhyate
/
pā
dami
aṅyama
āṅyasa
parimuha
ruci
nr̥ti
vada
vasa
ity
etebhyo
ṇy
-
antebhyaḥ
parasmaipadaṃ
na
bhavati
/
[#
73
]
ṇicaś
ca
(*
1
,
3
.
74
)
ity
ātmanepadaṃ
bhavati
/
tatra
pivatir
nigaraṇa
-
arthaḥ
/
damiprabhr̥tayaścittavatkartr̥kāḥ
/
nr̥tiś
calana
-
artho
'
pi
/
eṣāṃ
parasmaipadaṃ
na
bhavati
/
pā
-
pāyayate
/
dami
-
damayate
/
āṅyam
-
āyāmayate
/
yamo
'
pariveṣaṇe
iti
mitsañjñā
pratiṣidhyate
/
aṅyasa
-
āyāsayate
/
parimuha
-
parimohayate
/
ruci
-
rocayate
/
nr̥ti
-
nartayate
/
vada
-
vādayate
/
vasa
-
vāsayate
/
pādiṣu
dheṭa
upasaṅkhyānam
/
dhāpayete
śiśumekaṃ
samīcī
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL