Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na pādamy-āyama-āyasa-parimuha-ruci-nr̥ti-vada-vasa || PS_1,3.89 ||


_____START JKv_1,3.89:

pūrveṇa yogadvayena kartrabhipraya-kriyāphala-vivakṣāyām ātmanepada-apavādaḥ parasmaipadaṃ vihitam /
tasya pratiṣedho 'yam-ucyate /
yat kartrabhiprāya-viṣayam ātmanepadaṃ tad-avasthitam eva, na pratiṣidhyate /
dami aṅyama āṅyasa parimuha ruci nr̥ti vada vasa ity etebhyo ṇy-antebhyaḥ parasmaipadaṃ na bhavati /

[#73]

ṇicaś ca (*1,3.74) ity ātmanepadaṃ bhavati /
tatra pivatir nigaraṇa-arthaḥ /
damiprabhr̥tayaścittavatkartr̥kāḥ /
nr̥tiś calana-artho 'pi /
eṣāṃ parasmaipadaṃ na bhavati /
- pāyayate /
dami - damayate /
āṅyam - āyāmayate /
yamo 'pariveṣaṇe iti mitsañjñā pratiṣidhyate /
aṅyasa - āyāsayate /
parimuha - parimohayate /
ruci - rocayate /
nr̥ti - nartayate /
vada - vādayate /
vasa - vāsayate /
pādiṣu dheṭa upasaṅkhyānam /
dhāpayete śiśumekaṃ samīcī //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL