Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kyaa || PS_1,3.90 ||


_____START JKv_1,3.90:

lohitādi-ḍājbhyaḥ kyaṣ (*3,1.13) iti vakṣyati /
tad-antād dhātor parasmaipadaṃ bhavati /
lohitāyati, lohitāyate /
paṭapaṭāyati, paṭapaṭāyate /
atha atra prasmaipadena mukte katham ātmanepadaṃ labhyate, yāvatā anudāttaṅita ātmanepadam (*1,3.12) ity evam ādinā prakarṇena tan niyatam ? evaṃ tarhi ātmanepadam eva atra vikalpitaṃ vidhīyate, tac ca anantaraṃ parasmaipada-pratiṣedhena sanidhāpitam iha sambadhyate /
tena mukte, śeṣāt kartari parasmaipadam bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL